Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 9
________________ अनेकान्त-विभूतिः (१) महातपःसाधनतोऽवध्य रजः समग्रं भवचक्रवाहि-। परं महः प्रादुरवीभवो यद्नमोऽस्तु तस्मै जगदीश ! वीर !॥ (२) तस्मिन् परे तेजसि भासमानेऽ नेकान्ततत्त्वं महदस्फुरद् यत्-। प्ररूपणं लोकहिताय तस्य परोपकारः सुमहानयं ते ॥ (३) एकान्तदुर्नीतिमहामयात ___ प्रजापुरस्तादुपढौकनेन । स्वामिन्ननेकान्तमहौषधस्य विधोपकार्यासनमागतोऽसि ॥ *विश्वोपकारि-आसनम् । विश्वमुपकार्य यत्र तथाविधं वा आसनम् । पर." ३ . . SLM . ... . . . VIA

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32