Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 27
________________ ફ अनेकान्त-विभूतिः ( २८ ) ज्ञाने तथैवाऽऽचरणेऽपि मुझेडनेकान्तनीतिं वहते यथार्थम् । स एव संसंचरते पथा ते स एव भक्तस्तव विश्वनाथ ! ॥ (२९) रागादिजेता भगवन् ! जिनोऽसि बुद्धोऽसि बुद्धिं परमामुपेतः । कैवल्यचिद्व्यापितयाऽसि विष्णुः शिवोऽसि कल्याणविभूतिपूर्णः ॥ ( ३० ) मतान्तराणां रचनं च पोष आस्तां भवन्तौ भगवन् ! यदेह - । सदा तदान्दोलितता प्रशान्त्यै विश्वस्य धर्मे न्यगदः शिवाय ॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32