Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 25
________________ २४ अनेकान्त-विभूतिः ( २५) न कर्मकाण्डाऽऽस्पददुर्ग्रहस्या नेकान्तदर्शी ददतेऽवकाशम् । सर्वाः क्रियाः शुद्धिभृतः सुयोगाः शुभावहाः, कोन सतां विरोषः!॥ (२६ ) साध्यं भवेत् स्पष्टतया यथार्थ __ भिन्नाः पुनः साधनधर्ममार्गाः । तद्भेदमाश्रित्य विरोधभावप्रसारिणस्त्वां नहि संविदन्ति । ( २७ ) न साधनानामिह कश्चिदाग्रहो - विशुद्धिमत् साधनमाददीत सत् । परम्परोपस्थितसाधनान्यपि त्यजेद् भवेयुः परिदूषितानि चेत् ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32