________________
२४
अनेकान्त-विभूतिः
( २५) न कर्मकाण्डाऽऽस्पददुर्ग्रहस्या
नेकान्तदर्शी ददतेऽवकाशम् । सर्वाः क्रियाः शुद्धिभृतः सुयोगाः
शुभावहाः, कोन सतां विरोषः!॥
(२६ ) साध्यं भवेत् स्पष्टतया यथार्थ __ भिन्नाः पुनः साधनधर्ममार्गाः । तद्भेदमाश्रित्य विरोधभावप्रसारिणस्त्वां नहि संविदन्ति ।
( २७ ) न साधनानामिह कश्चिदाग्रहो - विशुद्धिमत् साधनमाददीत सत् । परम्परोपस्थितसाधनान्यपि त्यजेद् भवेयुः परिदूषितानि चेत् ॥