Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 17
________________ अनेकान्त-विभूतिः (१३) शरीरमानोऽस्ति शरीरधारी विभुः पुनर्ज्ञानविभुत्वयोगात् । इत्थं बुधोऽवैभव-वैभवस्य समन्वयं सत्कुरुते त्वदीयम् ॥ (१४) भवावटे किंचन नास्ति सार मिति प्रबुद्धो निजगाद शून्यम् । विनश्वरं च क्षणिकं तदेवं ज्ञात्वाऽऽशयं कः कुरुतां विरोधम् ! ॥ (१५) दिगम्बरा नाम दिगम्बरत्वे सिताम्बरा नाम सिताम्बरत्वे-। एकान्ततो मुक्तिपदं वदन्ति वैरायमाणाश्च मियो भवन्ति ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32