________________
अनेकान्त-विभूतिः
(१३)
शरीरमानोऽस्ति शरीरधारी
विभुः पुनर्ज्ञानविभुत्वयोगात् । इत्थं बुधोऽवैभव-वैभवस्य समन्वयं सत्कुरुते त्वदीयम् ॥
(१४)
भवावटे किंचन नास्ति सार
मिति प्रबुद्धो निजगाद शून्यम् । विनश्वरं च क्षणिकं तदेवं
ज्ञात्वाऽऽशयं कः कुरुतां विरोधम् ! ॥
(१५)
दिगम्बरा नाम दिगम्बरत्वे
सिताम्बरा नाम सिताम्बरत्वे-। एकान्ततो मुक्तिपदं वदन्ति
वैरायमाणाश्च मियो भवन्ति ।