Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 11
________________ अनेकान्त-विभूतिः (४) मतानहोन्मत्तविरोधवात प्रचारसन्तप्तजगत्मजासु-। व्यधा अनेकान्त-सुधानिषेकं शमस्य पन्थाः परमाद्भुतस्ते ॥ *अदोष्यपेक्षानयतो विमर्शः समन्वयालोचनतो विवेकः । स्याद्वाद एष त्वदुपज्ञ उच्चोऽ नेकान्त-नामान्तर आप्तनाथ ! ॥ प्रशान्तवाही समभावमूलं - स साम्यवादोऽपि सतां प्रसिद्धः। सम्मोच्य सिद्धान्तमिमं महान्त मानेषु मुख्यो जगतां मतोऽसि ॥... * अदोषी। -

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32