Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh
View full book text
________________
अनेकान्त-विभूतिः
(४) मतानहोन्मत्तविरोधवात
प्रचारसन्तप्तजगत्मजासु-। व्यधा अनेकान्त-सुधानिषेकं
शमस्य पन्थाः परमाद्भुतस्ते ॥
*अदोष्यपेक्षानयतो विमर्शः
समन्वयालोचनतो विवेकः । स्याद्वाद एष त्वदुपज्ञ उच्चोऽ
नेकान्त-नामान्तर आप्तनाथ ! ॥
प्रशान्तवाही समभावमूलं - स साम्यवादोऽपि सतां प्रसिद्धः। सम्मोच्य सिद्धान्तमिमं महान्त
मानेषु मुख्यो जगतां मतोऽसि ॥... * अदोषी।
-

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32