Book Title: Anekant Vibhuti
Author(s): Nyayvijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 13
________________ १२ अनेकान्त - विभूतिः ( ७ ) मूलप्रकृत्या यदिहास्ति नित्यं तदेव पर्यायवशादनित्यम् । इत्थं विविच्याssदघतः समार्षि विवादिनां कौशलमुत्तमं ते ॥ ( ८ ) स्वरूपतो वस्तु समास्त यत् सत् भवेदसत् तत् पररूपतस्तु । इत्थं त्वदीयं सदसत्प्रवादं निशम्य को दार्शनिको न तुष्येत् ! ॥ ( ९ ) द्वैतं यथार्थ जड - चेतनाभ्यामद्वैतमात्मस्थितिदृष्टिमेदात् । इत्यं द्वयं तत् पटु संगमय्य ज्ञान्तस्त्वया तारक ! तद्विरोषः ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32