Book Title: Anekant 1949 07
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar
View full book text
________________
किरण ११
तदीयपुत्रौ नयशीलशालिनौ,
धार्मिक ख्यात गुणो बभूवतः । जिनेंद्र गुर्वागमभक्तिबन्धुरौ, क्रमेण नानु सहण समाह्वयौ ॥६६॥ तयोस्तु नान्वाख्य इति स्फुटौजसा, दिगंतविश्रान्तयशाः स्फुरद्गुणः । वदान्यमान्यो जिनपादपंकज -- द्वयार्चनैकप्रवणो बभूव सः ॥६७॥
कवि
तदंजोऽन्नून्नृपसंसदिस्तुतः, शशांक कुन्दद्य ुतिकीर्त्तिभासुरः । प्रसिद्धनामा जिनभकिनिर्भरो, बभार पात्रष्वतिदानशौंडताम् ॥ ६८ ॥
विशुद्धसिद्धान्तसुधारसायने,
सुनव्यकाव्ये रसिको महानभूत् । जिगेशगुर्वागमपूज्यपूजकः,
स रायमल्लो विनयेन ये पटुः ॥ ६६ ॥ प्रकारयद्यः सबलार्हतां स्फुरेंचरिदृब्धं नवकाव्यमादितः । इदं च सालंकृतिसूक्रिसूचितं, स पार्श्वनाथाह्वयकाव्यमादिराः ॥ ७० ॥
पद्मसुन्दर
यदर्जितं वित्तमिहासपात्रसायदीयचित्त किल धर्मतत्वसात् । वचो यदीयं स्फुटमास सत्यसत्, सरायमल्ल भुविनन्दताञ्चिरम् ॥ ७६ ॥ सहोदरस्तस्य वांमूत्रभाव नैस्ततः
श्रनन्यसामान्यगुणः स्फुरतरः
तथाह्यमीचन्द्रसुतेन
तुजोयाख्येन च सालिवाहना
Jain Education International
कनीयान् विनयेन बन्धुरः ।
अदे विक्रमराज्यतः
और दि० श्रावक रायमल्ल
प्रकृष्टसौहार्दनिधिः सतां मतः ॥ ७२ ॥ साधुना
स रायमल्लो जयतात्यरिस्कृतः ।
जेन सानन्तसुतेन सन्ततम् ॥ ७३ ॥
शर"
मार्गे मास्यसि चतुर्दशदिने
कला' भुत्तर्क भू' संमिते,
सत्सौम्य वारा
काव्यं कारितवानतीव सरसं
सोऽयं नन्दतु नन्दनैः परिवृतः
इति श्रीमत्परमेष्ठिपदारविन्द
सन्तर्पित भव्यभव्ये पं० श्रीपद्ममेरु
श्री पार्श्वनाथाह्वयम्
१६
For Personal & Private Use Only
श्रीरायमल्लः सदा ॥७४॥
सुन्दर विरचिते साधुनान्वात्मज
1
मकरन्दसुन्दररसास्वाद
विनेय पं० श्रीपद्म
श्रीपार्श्वनाथ महाकाव्ये श्रीपार्श्व
साधु श्रीरायमल्ल समभ्यर्थिते
नियद्भूयः सकलकर्मकलङ्कपङ्क
निर्वाणमङ्गलं नाम सप्तमस्सर्गः ॥ ७५ ॥
मानन्दसुन्दर मुदारमनन्तसौख्यम् ।
निर्वाणमाप भगवान् सच पार्श्वनाथः श्रीरायमल्लभविकस्य शिवाय भूयात् ॥ ७६ ॥ आर्शीवादः ॥ लेखक प्रशस्ति
संवत् १६१७ वर्षे चैत बदी १० मी अकबरराज्ये प्रवर्त्तमाने श्रीकाष्ठासङ्घ माथुरान्वये पुष्करगणे उभयश्रीउद्धरसेनदेवाः, भाषाप्रवीणतपनिधिः भट्टारक तत्पट्टे सिद्धान्तजल समुद्रविवेक कलाकमलिनीविकासनैकदिन मरिणः भट्टारक श्रीदेवसेनदेवाः, कविविद्याप्रधान भट्टारक श्री विमलसेन देवाः, तत्पट्ट े भट्टारक श्रीधर्मसेनदेवाः, तत्पट्ट े भट्टारक श्रीभावसेन देवाः, तत्पट्ट भट्टारक श्रीसहस्त्रकीर्त्तिदेवाः, तत्पट्ट भट्टारक श्रीगुणकीर्त्तिदेवाः, तत्पट्टे भट्टारक श्रीयशः कीर्त्तिदेवाः, तत्पट्ट दयाद्रिचूडामणि भट्टारक श्रीमलयकीर्त्तिदेवाः, तत्पट्ट वादीभकु' भस्थलविदारनैक केसरी भव्याम्बुज विकासेनैकमार्तण्डद् र्गमपञ्च महाव्रतधारणैकप्रचण्डः are चारित्रोद्वहन धुराधीरः • तपसा निर्जितैकवीरः भट्टारक: श्रीगुणभद्रसूरिदेवाः, तत्पट्ट े भट्टारक श्री
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44