SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ किरण ११ तदीयपुत्रौ नयशीलशालिनौ, धार्मिक ख्यात गुणो बभूवतः । जिनेंद्र गुर्वागमभक्तिबन्धुरौ, क्रमेण नानु सहण समाह्वयौ ॥६६॥ तयोस्तु नान्वाख्य इति स्फुटौजसा, दिगंतविश्रान्तयशाः स्फुरद्गुणः । वदान्यमान्यो जिनपादपंकज -- द्वयार्चनैकप्रवणो बभूव सः ॥६७॥ कवि तदंजोऽन्नून्नृपसंसदिस्तुतः, शशांक कुन्दद्य ुतिकीर्त्तिभासुरः । प्रसिद्धनामा जिनभकिनिर्भरो, बभार पात्रष्वतिदानशौंडताम् ॥ ६८ ॥ विशुद्धसिद्धान्तसुधारसायने, सुनव्यकाव्ये रसिको महानभूत् । जिगेशगुर्वागमपूज्यपूजकः, स रायमल्लो विनयेन ये पटुः ॥ ६६ ॥ प्रकारयद्यः सबलार्हतां स्फुरेंचरिदृब्धं नवकाव्यमादितः । इदं च सालंकृतिसूक्रिसूचितं, स पार्श्वनाथाह्वयकाव्यमादिराः ॥ ७० ॥ पद्मसुन्दर यदर्जितं वित्तमिहासपात्रसायदीयचित्त किल धर्मतत्वसात् । वचो यदीयं स्फुटमास सत्यसत्, सरायमल्ल भुविनन्दताञ्चिरम् ॥ ७६ ॥ सहोदरस्तस्य वांमूत्रभाव नैस्ततः श्रनन्यसामान्यगुणः स्फुरतरः तथाह्यमीचन्द्रसुतेन तुजोयाख्येन च सालिवाहना Jain Education International कनीयान् विनयेन बन्धुरः । अदे विक्रमराज्यतः और दि० श्रावक रायमल्ल प्रकृष्टसौहार्दनिधिः सतां मतः ॥ ७२ ॥ साधुना स रायमल्लो जयतात्यरिस्कृतः । जेन सानन्तसुतेन सन्ततम् ॥ ७३ ॥ शर" मार्गे मास्यसि चतुर्दशदिने कला' भुत्तर्क भू' संमिते, सत्सौम्य वारा काव्यं कारितवानतीव सरसं सोऽयं नन्दतु नन्दनैः परिवृतः इति श्रीमत्परमेष्ठिपदारविन्द सन्तर्पित भव्यभव्ये पं० श्रीपद्ममेरु श्री पार्श्वनाथाह्वयम् १६ For Personal & Private Use Only श्रीरायमल्लः सदा ॥७४॥ सुन्दर विरचिते साधुनान्वात्मज 1 मकरन्दसुन्दररसास्वाद विनेय पं० श्रीपद्म श्रीपार्श्वनाथ महाकाव्ये श्रीपार्श्व साधु श्रीरायमल्ल समभ्यर्थिते नियद्भूयः सकलकर्मकलङ्कपङ्क निर्वाणमङ्गलं नाम सप्तमस्सर्गः ॥ ७५ ॥ मानन्दसुन्दर मुदारमनन्तसौख्यम् । निर्वाणमाप भगवान् सच पार्श्वनाथः श्रीरायमल्लभविकस्य शिवाय भूयात् ॥ ७६ ॥ आर्शीवादः ॥ लेखक प्रशस्ति संवत् १६१७ वर्षे चैत बदी १० मी अकबरराज्ये प्रवर्त्तमाने श्रीकाष्ठासङ्घ माथुरान्वये पुष्करगणे उभयश्रीउद्धरसेनदेवाः, भाषाप्रवीणतपनिधिः भट्टारक तत्पट्टे सिद्धान्तजल समुद्रविवेक कलाकमलिनीविकासनैकदिन मरिणः भट्टारक श्रीदेवसेनदेवाः, कविविद्याप्रधान भट्टारक श्री विमलसेन देवाः, तत्पट्ट े भट्टारक श्रीधर्मसेनदेवाः, तत्पट्ट े भट्टारक श्रीभावसेन देवाः, तत्पट्ट भट्टारक श्रीसहस्त्रकीर्त्तिदेवाः, तत्पट्ट भट्टारक श्रीगुणकीर्त्तिदेवाः, तत्पट्टे भट्टारक श्रीयशः कीर्त्तिदेवाः, तत्पट्ट दयाद्रिचूडामणि भट्टारक श्रीमलयकीर्त्तिदेवाः, तत्पट्ट वादीभकु' भस्थलविदारनैक केसरी भव्याम्बुज विकासेनैकमार्तण्डद् र्गमपञ्च महाव्रतधारणैकप्रचण्डः are चारित्रोद्वहन धुराधीरः • तपसा निर्जितैकवीरः भट्टारक: श्रीगुणभद्रसूरिदेवाः, तत्पट्ट े भट्टारक श्री www.jainelibrary.org
SR No.527268
Book TitleAnekant 1949 07
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJugalkishor Mukhtar
Publication Year1949
Total Pages44
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy