Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 136
________________ 134 अनेकान्त [वर्ष 3, किरण 1. अतिचारो व्रतशैथिल्य ईषदसंयमसेवनं च। संयममविनाशयत्रततीत्यतिथिः, अथवा नाऽस्य तिथिर -वसुनन्दी, मूला० टी० 11,11 स्तीत्यतिथिरनियतकालगमनः / . सापेक्षस्य व्रते हि स्यादतिचारोंऽशभजनम् / -चामुण्डरायः, चारि० सा०, 12 -आशाधरः, सा० ध० 4,18 स्वयमेव गृहं साधुर्योऽत्रातति संयतः / अतीत्य चरणं यतिचारो माहात्म्यापकर्षोंऽशतो अन्वर्थवेदिभिः प्रोक्तः सोऽतिथिर्मुनिपुंगवैः // विनाशो वा। -अमितगतिः, सुभा० र० सं० 817 -आशाधरः, भग० प्रा० टी० 1,44 अतति स्वयमेव गृहं संयममधिराधयानाहूतः। . न हन्मीति व्रतं कुप्यन्निःकृपत्वान्नं पाति न / यः सोऽतिथिरुद्दिष्टः शब्दार्थविचक्षणैः साधुः // . भनक्त्यननंशधातत्राणादतिचरत्यधीः // -अमितगतिः, अमित० श्रा०, 6,65 - --मेधावी, धर्मसं० श्रा०६,१५ ज्ञानादिसिद्धयर्थतनुस्थित्यर्थासाय यः स्वयम् / [श्वे० ल०] यत्नेनातति गेहं वा न तिथिर्यस्य सोऽतिथिः // 42 // अतिचारो व्यतिक्रमः स्खलितम् [ चारित्रस्य] -अाशाधरः, सा० ध० 5,42 -उमास्वातिः, तत्त्वार्थ भा० 7,18 न विद्यते तिथिः प्रतिपदादिका यस्य सोऽतिथिः, अथवा अतिचारा असदनुष्ठानविशेषाः। संयमलाभार्थमतति गच्छन्युइंडचर्या करोतीत्यतिथिः / -हरिभद्रः, श्राव० प्र०टी०८६ .. -श्रुतसागरः, चारि०, प्रा०, 25 अतिचरणान्यतिचाराश्चारित्रस्खलनाविशेषाः। संयममविराधयन् अतति भोजनार्थ गच्छति यः -हरिभद्रः, आव० वृ०, गा० 112 सोऽतिथिः अथवा न विद्यते तिथिः प्रतिपद्वितीयातृतीअतिचारो विराधना देशभङ्गः [चारित्रस्य]। दिका यस्य स अतिथिः अनियतकालभिक्षागमनः।। -मुनिचन्द्रः, धर्म० वृ० 3,20 -श्रुतसागरः, तत्त्वा० टी०, 7,21 अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः / / [ श्वे० ल०] -शान्तिसरिः, धर्मरत्नप्र० स्वो० वृ० पृ० 66 अतिचारो मालिन्यम् / -हेमचन्द्रः, योगशा० वृ. 3,86 निष्पादिताहारस्य गहिणो व्रती साधुरेवातिथिः / भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते / आत्माथअतिथिः (अइहि) -हरिभद्रः, श्रा०प्र० टी०, 326 दिग०-ल०] अतिथि जनार्थ भोजनकालोपस्थायी / स्वार्थ निर्वर्तसयममविनाशयन्नततीत्यतिथिः, अथवा नास्य तिथिर- मानस्य गृहिवूतिनः साधुरेवातिथिः।। स्तीत्यतिथिः अनिश्चितकालगमनः / -सिद्धिसेनगणी, तत्त्वा० टी०, 7, 16 -पूज्यपादः, सर्वार्थसि०,७, 21 , , –यशोभद्रः, हारि०तत्त्वा०टी०, 7, 16 , , -अकलंकः, तत्त्वा० रा०, 7,21 न विद्यते सततप्रवृत्तातिविशदेकाकारानुष्ठानतया तिथ्यासंयममविराधयन्नततीत्यतिथिः।। दिदिनविभागो येषां ते अतिथयः। -विद्यानन्दः, तत्त्वा० श्लो०, 7,21 --मुनिचन्द्रः, धर्मविन्दु-व० 36 स संयमस्य वृद्धयर्थमततीत्यतिथिः स्मृतः। अतिथयो वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः -जिनसेनः, हरिवंश० पु०,५६, 158 श्राविकाश्च / --मुनिचन्द्रः, धर्मविन्दुव० 3,18 पञ्चेन्द्रियप्रवृत्ताख्यास्तिथयः पञ्च कीर्तिताः। तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया संसारे श्रेयहेतुत्वात्ताभिर्मुक्तोऽतिथिर्भवेत् // तिथ्यादिदिनविभागो यस्य सोऽतिथिः / -सोमदेवः, यशस्ति०८,४१२ –हेमचन्द्रः, योगशा० 00 1,53

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144