Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 138
________________ अनेकान्त [वर्ष 3, किरण sane - विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरद- परापेक्षां विना ज्ञानं रूपिणं भणितोऽवधिः / र्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणम --अमृतचन्द्रः, तत्वा० सा० 1, 25 वग्रहः। -वादिदेवसरिः, प्रमा० तत्त्वा०, 2, 7 अवहीयदित्ति श्रोही सीमाणाणेत्ति / अवग्रहणमवग्रहः-अनिर्देश्यसामान्यमात्रग्रहणम् / --नेमिचन्द्रः, गो० जी० 370 ~-मलयगिरिः, व्य०, सू० भा०, 10 276 द्रव्यक्षेत्रकालभावैः प्रत्येकं विज्ञायमानदेशपरमसर्वभेद मात्रावगमः। --धर्मसंहणीटी०, 44 भिन्नमवधिज्ञानावरणक्षयोपशमनिमित्तं रूपिद्रव्यविषयम.. अनिर्देश्यसामान्यमावरूपार्थग्रहणमित्यर्थः। वधिज्ञानम। -चामुण्डण्यः,चा० सा०, 1065 --मलयगिरिः, नन्दीसू० वृ, 26 पृ. 168 मूर्ताशेषपदर्थानां वेदको गद्यतेऽवधिः। तस्मात् (दर्शनात् ) जातमाद्यं सत्वसामान्यादवा -अमितगतिः, पंचसंग्रहः, 1, 220 न्तरैःसामान्याकारै मनुष्यत्वादिमिर्जातिविशेषैर्विशिष्टस्य अवधीयते व्यक्षेत्रकालभावैः परिमीयते इत्यवधिः। वस्तुनो यद्ग्रहणं ज्ञानं तदवग्रहः / -अभयचन्द्रः, गो०जी०टी०, 370 -रत्नप्रभः, रत्नकरा० 2, 7 अवधिर्नामाऽवधिज्ञानावरणवीर्यान्तरायक्षयोपशमापेक्ष,, , -गुणरत्नः, षड्दर्श० टी०, पृ०२०८ या प्रादुर्भावो रूपाधिकरणभावगोचरो विशदावभासी अवग्रहोऽव्यक्तग्रहणम् / प्रत्ययविशेषः। -वादिराजः, प्रमाणनि०,पृ० 26 -रत्नशेखरः, गुरुगु०षट० पृ०४६ पुग्गलसीमेहि विदो पच्चक्खो सप्पभेद अवही दु। शब्दादीनो पदार्थानां प्रथमग्रहणं हि यत् , --पद्मनन्दी, जम्बद्वी० प्र०, 13, 134 (त) अवग्रहः स्यात्... अवधिज्ञानावरणक्षयोपशमे सति मूर्त वस्तु यत्प्रत्यक्षेण -विनयविजयगणी, लोकप्र०, पृ०४६ जानाति तदवधिज्ञानम् / / अवधिज्ञानम् (ओहिणाणं)-- ___ --जयसेनः, पंचास्ति० टी०, 43, 3 अवधानादवधिः पुद्गलमर्यादावबोधः। (दिगम्बरीय लक्षणानि ) __-वसुनन्दी, मूला० टी० 12, 187 अंतिमखंदत्ताई परमाणुप्पहुदिमुत्तिदव्वाई / मूर्तमर्थ मितं क्षेत्रकालभावैरवस्फुटम् / मितैर्दधास्यनं पच्चक्लं जाणइ तमोहिणाणत्ति णायव्वं // वधिर्बोधः। -वीरनन्दी, श्राचा० सा० 4, 38 -यतिवृषभः, त्रिलोकप्र० अ०४। अवधिज्ञानावरणीयक्षयोपशमान्मूतं वस्तु यदेकदेशश्रवाग्धानादवच्छिन्नविषयाद्वा अवधिः / प्रत्यक्षेण सविकल्पं जानाति तदवधिज्ञानम् / -पूज्यपादः, सर्वा० सि०१, 6 -ब्रह्मदेवः, द्रव्यस. टी., 5 अवधिज्ञानावरणक्षयोपशमायुभयहेतुसन्निधाने सत्य मूर्तद्रव्यालम्बनमवधिज्ञानम् / वधीयतेऽवाग्दधात्यवाग्धानमात्रं वाऽवधिः / --अकलंकः, तत्त्वा० रा०, 1,6, --अभयचन्द्रः, लघी० टी० 6, 11 अवध्यावृतिविध्वंसविशेषादवधीयते / स्वावरणक्षयोपशमे सत्यधोगतं बहतरं द्रव्यमवच्चित्रं येन स्वार्थावधानं वा सोऽवधिनियतः स्थितिः॥ वा नियतं रूपिद्रव्यं धीयते व्यवस्थाप्यतेऽनेनेत्यवधिर्म -विद्यानन्दः, तत्त्वा०, श्लो०, 1,6,5, ख्यदेशप्रत्यक्षज्ञानविशेषः। . अवहीयदित्ति श्रोही सीमाणाणेत्ति / __ -अाशाधरः, अनगार० टी०, 304 -वीरसेनः, धवला, जीव० श्रा०प०५१ अवधीयते द्रव्यक्षेत्रकालभावैः परिमीयते इत्यवधिः, यत्तदावरणक्षयोपशमादेव मूर्तद्रव्यं विकलं विशेषेणाव- यत्तृतीयं सीमाविषयं ज्ञानं तदिदमवधिज्ञानम् / बुध्यते तदवधिज्ञानम् / -अमृतचन्द्रः, पञ्चा०टी० 41 -केशववर्णी, गो० जीव०टी०, 300

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144