Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________ 138 अनेकान्त . . [वर्ष 3, किरण 1 अवधानमवधिरिन्द्रियायनपेक्षमात्सुनः सामदर्थग्रह- रूपा तदुपलक्षितं ज्ञानमपि अवधिः अवधिश्च तज्ज्ञानं णम् / अवधिविज्ञानमवधिज्ञानम् / अथवाऽवधिर्म- चावधिज्ञानम् ।।...-देवेन्द्रः, कर्मवि० टी०,४ र्यादा तेन. अवधिनारूपि द्रव्यमर्यादात्मकेन ज्ञानम , षडशी० टी० 11 वृधिज्ञानम् / गोविन्दुगणी, कर्मस्तव टी० गाः 6,10 ,अवधानं स्यादवधिः, साक्षादविनिश्चयः / . अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेने अवशब्दोऽव्ययं यदा, सोऽधः शब्दार्थवाचकः // 3 // त्यवधिः / यद्वाऽवधिर्मर्यादा रूपिद्रव्येषु परिच्छेिदक-अधोधो विस्तृतं वस्तु, धीयते परिबुध्यते / तया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः / , .. अनेनेत्यवधिर्यद्वा, मर्यादावाचकोऽवधिः // 36 // --परमानन्दः, कर्मविपाक व्याख्या, गा०१५ मर्यादा रूपिद्रव्येषु, प्रवृत्तिनत्वरूपिषु / / / अवधीयतेऽनेनेत्यवधिः स च ज्ञानं चेति अवधिज्ञानम् .तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते // 37 // उत्पश्चानुत्पन्न विनष्ठार्थग्रहकं त्रिकालविषयं अनुगाम्या- . -विनयविजयः,लोकप्र०, खं०१, पृ०५३ दिषडभेदभिन्नं अवधिज्ञानम् / ... सकलरूपिद्रव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमव........... -रत्नशेखरः, गुरुगु०. पट..३३ विज्ञानम् / . यशोविजयः, जैनतर्कपरि०, परि०१ अवधानमव धः इन्द्रियाद्यनपेचमात्मनः सानादर्थ- अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिग्रहणम् / अथवा अवशब्दोऽधः शब्दार्थ अव -अधोधो ज्ञानत्वव्याप्यजातिमत्वम् / विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेति अवधिः, यहा 'यशोविजयः, ज्ञानविन्दुः पृ० 143 भवधिमर्यादा रूपिण्येव द्रव्येषु परिच्छेदकतया प्रवृत्ति

Page Navigation
1 ... 138 139 140 141 142 143 144