Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 139
________________ कातिक, वीर निर्वाण सं० 2466] जैन-लक्षणावली 137 अवधिज्ञानावरणक्षयोपशमाद्वीर्यान्तरायचयोपशमसहकृः अवधिज्ञानं-इन्द्रियमनोनिरपेक्षमात्मनो रूपिदव्यताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानम्। साक्षात्करणम् / -धर्मभूषणः, न्या० दी० 2, पृ० 36 --अभयदेवसरिः, स्थानाङ्गसूत्र वृ०२,१६४, पृ०४६ अवधानं अवधिः अधस्ताबहुतरविषयग्रहणादवधिः अवधिज्ञानं अवधिना मर्यादया रूपिद्रव्यलक्षणया रुच्यते, अवच्छिन्नविषयत्वाद्वाऽवधिः, रूपित्वलक्षणविव- ज्ञानमवधानं वा अवधिरुपयोगपूर्वकम् / चितविषयत्वाद्वाऽवधिः। श्रुतसागरः,श्रुतसा०टी०,१, 6 -जिनेश्वरसरिः, प्रमाल० टी०३ अवधीयते द्रव्यक्षेत्रकालभावेन मर्यादीक्रियते अवा- अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं ग्धानं अवधिः, अधस्ताबहुतरविषयग्रहणादवधिः। रूपिद्रव्यगोचरमवधिज्ञानम् / -शुभचन्द्रः, कार्तिकेया० प्रे० टी०,२५७ -वादिदेवसरिः, प्रमा०तत्वा०२,२१ भवगुणपच्चयविहियं श्रोहीणाणं तु अवहिगं समये। अवधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् / सीमाणाणं स्वीपदस्थसंघादपच्चक्खं // -मलधारी हेमचन्दः, अनु० टी० पृ० 2 --शुभचन्द्रः अंगप्र, 2, 66 अवधिज्ञानस्यावरणविलयस्य तारतम्ये आवरणक्षयो' [ श्वेताम्बरीय लक्षणानि ] पशमविशेषे तन्निमित्तकोऽवधिरवधिज्ञानम् / अवधीयते अवधीयते अधोऽधो विस्तृतं ज्ञायते इति अवधिः इति अवधिः मर्यादा सा च रूपवद्रव्यविषया अवध्युअवधिरेव ज्ञानमवधिज्ञानम् / पलक्षितं ज्ञानमप्यवधिः। --चन्द्रर्षिः, पंचसं० स्वो० टी०, 1, 5 _ --हेमचन्द्रः, प्रमा०मी०टी०,१,१,१८ अमूर्तपरिहारेण साक्षान्मूर्त विषयमिन्द्रियानपेक्षं मनः- अव अधोऽधोविस्तृतं रूपिवस्तुजातं धीयते-परिच्छिद्यते प्रणिधानवीर्यकमवधिज्ञानम् / ऽनेनास्मिन्नस्माद्वेत्यवधिः--तदावरणक्षयोपशमस्त तुकं --हरिभद्रः तत्वा० टी०, 1, 6 ज्ञानमभ्युपचारादवधिः यद्वा अवधानमवधिः-रूपिद्रव्यअधोविस्तृतविषयमनुत्तरोपपादिकादीनां ज्ञानमवधि- मर्यादया परिच्छेदनम्,अवधिश्चासौ ज्ञानं चेति अवधिज्ञानम् / अथवा अवधिः मर्यादा अमूर्तद्रव्यपरिहारेण ज्ञानम्। --मलयगिरिः, धर्मसंग्रहणी टी०, गा०८१६ मूर्तिनिबन्धनत्वादेव तस्यावधिज्ञानत्वम् / तच्च चत- अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छयतेऽनेनेत्वसष्वपि गतिष जन्तनां वर्तमानानामिन्द्रियनिरपेक्षं वधिः,अथवा अवधिः मर्यादा रूपिम्वेव द्रव्येषु परिच्छेदकमनः प्रणिधानवीर्यकं प्रति विशिष्ट क्षयोपशमनिमित्तं तया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, यद्वा पुद्गलपरिच्छेदि देवमनुष्यतिर्यनारकस्वामिकमव- अवधानं आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधि धिज्ञानमिति / अवधिश्च स तज्ज्ञानं च तदित्यवधि- श्चासौ ज्ञानं च अवधिज्ञानम् / ज्ञानम् / ---सिद्धसेनगणी, तत्वा० टी०, 1,6 -मलयगिरिः, श्रा० सू० टी० गा० 1 अन्तर्गतबहुतरपुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्य- , , प्रज्ञापना वृ०, पद 26 मर्यादयैव वाऽऽत्मनः क्षयोपशमजःप्रकाशाविर्भावोऽवधिः . , , सप्ततिका टी०,६ इन्द्रियनिरपेक्ष साक्षात् ज्ञेयग्राही लोकाकाशप्रदेशमान , षडशीति-टीका, गा० 15 प्रकृतिभेदः / --सिद्धसेनगणी, तत्वा० टी०८,७ अव-अधोधो वस्तु धीयते-परिच्छिद्य तेऽनेनेत्यवधिः, रूपिद्रव्यग्रहणपरिणतिविशेषस्तु जीवस्य भवगुण- यद्वाऽवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रत्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचना- प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः अवधिश्चासौ दिबाह्य मिननिरपेक्षः अवधिज्ञानमिति / ज्ञानं च अवधिज्ञानम्। भय देवसरिः, सम्म / टी० 2, 30 -श्रीसिद्धसेन सरिः, प्रव० सारो० टी० पृ० 361

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144