Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 135
________________ कार्तिक, वीरनिर्वाण सं०२४६६] जैन लक्षणावली 133 शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं / (हिंसादिभ्यो ) देशतो विरतिरणुवतम् / .. --सिद्धसेनगणी, तत्त्वा० वृ० 8,8 -पूज्यपादः, सर्वा० सि० 7,2 अचक्षुषा चक्षुर्वय॑शेषेन्द्रियचतुष्टयेनमनसा च दर्शनं हिंसादेर्देशतो विरतिरणुव्रतम् / सामान्यार्थग्रहणमेवाचतुर्दर्शनम् / .. -अकलंकः, तत्त्वा० रा०७२ --मलधारी हेमचन्द्रः, बन्धश० टी०,गा० 2, 3 देशतो हिंसादिभ्योविरतिरणुव्रतम् / अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोदर्शनमचक्षुर्दर्शनम् / -विद्यानन्दः, तत्त्वा० श्लो० 7,2 -मलयगिरिः, प्रज्ञा० वृ०, पद 23 विरतिः स्थूलहिंसादिदोषेभ्योऽणुव्रतं मतम् / अचक्षुषा :चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषये -जिनसेनः, आदि० पु० 36,4 सामान्यग्रहणमचक्षुर्दर्शनम् / विरतिः स्थूलवधादेर्मनोवचोऽङ्गकृतकारितानुमतैः। -मलयगिरिः, प्रज्ञा० वृ०, पद 26 क्वचिदपरेऽप्यननुमतैः पञ्चाहिंसाधणुव्रतानि स्युः // सामान्यविशेषात्मके वस्तुनि प्रचक्षुषा चतुर्वर्जशेषेन्द्रिय -आशाधरः, सा० ध० 4,5 मनोभिर्दर्शनं स्वस्वविषयसामान्यग्रहणमचक्षुर्दर्शनम् / तत्र हिंसानृतस्तेयाब्रह्मकृत्स्नपरिग्रहात् / -मलयगिरिः, षडशी० टी०, गा० 16 देशतोविरतिः प्रोक्तं गृहस्थानामणुव्रतम् // प्रचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा दर्शनं तद -राजमल्लः, लाटीसं० 4,242 तुर्दर्शनम् / " " -पंचाध्यायी, 2,724 ___ --गोविन्दगणी, कर्मस्तव-टी०, गा०, 6, 10 देशतो विरतिरणुव्रतम् / -श्रुतसागरः, तत्त्वा० टी०७,२ अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यदर्शनं [श्वे०ल०] स्वस्वविषय-सामान्यपरिच्छेदोऽचक्षुर्दर्शनम् / हिंसादिभ्य एकदेशविरतिरणुव्रतम् / -देवेन्द्रः, कर्मवि० टी०, गा० 10 -उमास्वातिः, तत्त्वा० भा० 7,2 अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् पंच उ अणुवयाइं थूलगपाणिवहविरमणाईणि / / दर्शनं सामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् / -उमास्वातिः, श्राव० प्र० 106 ___ --देवेन्द्रः, षड्शी० टी०, गा० 12 अणुव्रतानि स्थूलप्राणातिपातादिविनिवृत्तिरूपाणि / यः सामान्यावबोधः स्याच्चक्षुर्वऑपरेन्द्रियैः / -हरिभद्रः, श्रा० प्र० टी० 6 अचक्षुर्दर्शनं तत्स्यात् सर्वेषामपि देहिनाम् // स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि / -विनयविजयः, लोकप्र०, खं० 1, पृ० 62 -हरिभद्रः, धर्मबिन्दुः 3,16 शेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् / . देशतो [हिंसादिभ्यः] विरतिरणुव्रतम् / / --यशोविजयः, कर्मप्र० टी०, पृ० 102 -सिद्धसेनगणी, तत्त्वा० टी० 7,2 विरति स्थूलहिंसादेर्द्विविधत्रिविधादिना / अणुव्रतम् (अंणुव्वयं) अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः // [दिग०ल –हेमचन्द्रः, यो० शा० 2,18 प्राणापतिपातवितथव्याहारस्तेयकाममूर्छभ्यः। देशतो विरतिः पञ्चाणुव्रतानि / / स्थूलेभ्यः पापेभ्यो न्युपरमणमणुव्रतं भवति // -हेमचन्द्रः, त्रि० श० पु० च० 1,1,188 -समन्तभद्रः, रत्नक० श्रा० 3, 6 अतिचारः (अइयारो)पाणवधमुसावादादत्तादाणपरदारगमणेहि / / [दिग०-ल०] अपरिमिदिच्छादो वि श्र अणुव्वयाई विरमणाई॥ अतिचारो विषयेषु वर्तननम् / -शिवकोटिः, भगव० प्रा०, 8,2080 -अमितगतिः, भावनाद्वा०६

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144