Book Title: Anekant 1939 11
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________ अनेकान्तं [वर्ष 3, किरण 1 अकालुष्यम् शेषेन्द्रियमनसो दर्शनमचक्षुर्दर्शनम् / –वीरसेनः, धवला, जीव० चूलिका, 1 श्रा०प०,३०६ [दिग० ल०] तेषामेव (क्रोधमानमायालोभानामेव ) मन्दोदये तस्य सेसेंदियाणाणुप्पत्तीदो जो पुवमेव सुवसत्तीए अप्पणो विसयम्मि पडिबद्धाए सामरणेण संवेदो अचक्खुणाणु(चित्तस्य) प्रसादोऽकालुष्यम् / प्यत्तीणिमित्तो तमचक्खदंसणमिदि। -अमृतचन्द्रः, पंचा० टी०, 138 -वीरसेनः, धवला, श्रा०पृ०, 386 अकिञ्चनता-त्वम् सोदघाणजिह्वाफासमणेहितो समुपज्जमाणकारणसगसं[दिग० ल] वेयणमचक्खुदंसणं णाम। / अकिंचनता सकलग्रन्थत्यागः / -वीरसेनः, धवला, खं० ४,अनुयो०५, प्रा०पृ०, 862 -अपराजितसूरिः, भग० प्रा० टी०, 1,46 यत्तदावरणक्षयोपशमाच्चक्षुर्वर्जितेतरचतुरिन्द्रियानिन्द्रिअकिंचनता उपात्तेष्वपि शरीरादिषु संस्कारापोहाय याबलम्बाच्च मूर्तामूर्तद्रव्यं विकलं सामान्येमावममेदमित्याभिसम्बन्धनिवृत्तिः। बुध्यते तदचक्षुर्दर्शनम् / __-वसुनन्दी, मूला * वृ०,११,५ -अमृतचन्द्रः, पञ्चा०, टी०, 42 [श्वे० ल०] सेसिदियप्पयासो णायब्वो सो अचक्खू त्ति / अकिंचणिया नाम सदेहे निस्संगता निम्ममत्तणं / -नमिचन्द्रः, गो० जी०, गा०४८४ ____-जिनदासगणी दशवै० सू० 42,1.0 18 शेषाणां पुनरक्षाणां (अर्थप्रकाशः) अचक्षु दर्शनम् / नास्य किन्चनद्रव्यमस्तीत्यकिन्चनस्तस्यभावोऽकिन्चनता -अमितगतिः, पंचसं०, 1, 250 शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिन्च नत्वम् / शेषेन्द्रियज्ञानोत्पादक प्रयत्नानुविद्ध-गुणीभूत विशेष –हेमचन्द्रः,योगशा०स्वो० वृ०, 4, 63 सामान्यालोचनमचक्षुर्दर्शनम् / अकिश्चित्करः (हेत्वाभासः) -वसुनन्दी, मूला०, टी०, 12, 188 शेषेन्द्रिय-नोइन्द्रियावरणक्षयोपशमे सति बहिरंगद्रव्ये-. दिग० ल] न्द्रिय-द्रव्यमनोवलम्बनेन यन्मूर्तामूतं च वस्तु निर्विकल्प सिद्धेऽकिञ्चत्करो हेतुः स्वयं साध्यव्यपेक्षया। सत्तावलोकेन यथासम्भवं पश्यति तदचक्षुर्दर्शनम् / / -अकलंकः, प्रमाणसं०, 44 -जयसेनः, पंचा०टी०, 42 सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिंचित्करः। स्पर्शनरसनघ्राणश्रोत्रेन्द्रियावरणक्षयोपशमत्वात्स्वकीय -माणिक्यनन्दी, परीक्षा०, 6, 35 अप्रयोजको हेतुरकिञ्चित्करः। स्वकीयबहिरङ्गद्रव्येन्द्रियालम्बनाच्च मूर्त सत्तासामान्यं. -धर्मभूषणः, न्या० दी०, 3, 107 वि या विकल्परहितंपरोक्षरूपेणैकदेशेन यत्पश्यति तदचक्षुर्दर्शनम् --ब्रह्मदेवः, द्रव्यसं० टा०, 4 अकुशलम् [श्वे० ल०] [दिग० ल०] - शेषेन्द्रियैर्दर्शनं अनयनदर्शनं (प्रचक्षुर्दर्शनम्)। अकुशलं दुःखहेतुकम्। –यसुनन्दी, प्राप्तमी० वृ०८ // --चन्द्रमहर्षिः, पंचसं० वृ०, गा० 122 अचक्षुर्दर्शनम् (अचक्खुदंसणं):-- अचक्षुर्दर्शनं शेषेन्द्रियोपलब्धिलक्षणम् / [दिग० ल०] . --हरिभद्रः, तत्त्वा० टी०, 2, 5 सेसिदियप्पयासो णायव्वो सो अचक्खू त्ति। अचक्षुर्दर्शनं शेषेन्द्रियसामान्योपलब्धिलक्षणम् / -वीरसेनोद्ध तः, धवला, खं० 1, श्रा० पृ०, 54 ___--हरिभद्रः, अनुयो• वृ०,१०३

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144