Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य भेदाख्यानाय न द्वंद्वो नैकशेषो न संकरः ॥ कृतो ऽत्र भिन्नलिंगानामनुक्तानां क्रमादृते ॥ ४॥ त्रिलिंग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ॥ निषिद्धलिंगं शेषार्थं त्वंताथादि न पूर्वभाक् ॥ ५ ॥ [ स्वर्गवर्गः: स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ॥ सुरलोको घोदिवौ द्वे स्त्रियां क्लीवे त्रिविष्टपम् ॥ ६ ॥ For Private And Personal पुंनपुंसकलिंगानि । तथा कचित् तद्विशेषविधेः लिंगविशेषोक्तेः । यथा । भेरी स्त्री दुंदुभिः पुमान् । क्लीवे त्रिविष्टपम् || ३ || भेदेति । अत्रास्मिन् ग्रंथे ऽनुक्तानामव्युत्पादितानां भिन्नलिंगानामसमानलिंगानां नाम्नां भेदाख्यानाय लिंगभेदं समाख्यातुं द्वंद्वो न कृतः । यथा । कुलिशं भिदुरं पविः । न तु कुलिशभिदुरपवय इति । तथैकशेषोऽपि न कृतः । शिष्यमाणलिंगस्यैव प्रतीतेः । यथा । नभः खं श्रावणो नभाः । न तु श्रावणौ तु नभसी इति । तथा क्रमादृते क्रमं विना संकरो ऽपि भिन्नलिंगानां मिश्रीभावो ऽपि न कृतः । साहचर्येण लिंगनिश्चयाभावप्रसंगात् । किं तु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा । स्तवः स्तोत्रं स्तुतिर्नुतिः । न तु स्तुतिः स्तोत्रं स्तवो नुतिरिति । अत्र प्रायशो रूपभेदेनेत्याद्युक्तरीत्या येषां लिंगं व्युत्पादितं तेषां तु भिन्नलिंगानामपि स्थलांतरे द्वंद्वादयः कृताः । यथा । अप्सरोयक्षरक्षोगंधर्वकिन्नराः । aavat fav ॥ ४ ॥ त्रिलिंग्यामिति । त्रिलिंग्यां लिंगत्रयसमाहारे पदमुक्तं । यथा । त्रिषु स्फुलिंगो ऽग्निकणः । स्फुलिंगशब्दो लिंगत्रये ऽपि वर्तत इत्यर्थः । तथा मिथुने स्त्रीपुंसयोर्द्वयोरिति पदम् । यथा । वन्हेर्द्वयोर्ज्यालकीलौ । तथा निषिद्ध. लिंगं शेषार्थं । यत्र लिंगं निषिद्धं तत्र तदवशिष्टं लिंगं ज्ञेयम् । यथा । व्योमयानं विमानो ऽस्त्रीत्यत्र स्त्रीलिंगे निषिद्धे विमानस्य पुंनपुंसकविधिः । तथा तुशब्दः अंतो यस्य तत्त्वंतं । अथशब्दः आदिर्यस्य तदथादि । इदं द्वयं पूर्वभाक् न भवति पूर्वेण न संबध्यते । यथा । पुलोमजा शचींद्राणी नगरी त्वमरावतीत्यत्र नगरीति त्वंतं पदमिंद्राण्या न संबध्यते किंत्वमरावत्या संबद्धं । तथा । नित्यानवरताजसमप्यथातिशयो भर इत्यथादि पदं न पूर्वभाक् । किं तु भरस्य पर्यायः ॥ ४ ॥ स्वरिति । स्वः स्वर्ग: नाकः । न कं सुखं अकं दुःखं तत् न विद्यते यस्मिन् । ननेतिप्रकृतिभावान्नलोपो न ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 463