Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य स्वर्गवर्गः अमिर्वैश्वानरो वन्हि-तिहोत्रो धनंजयः॥ कृपीटयोनिचलनो जातवेदास्तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवर्मा शोचिष्केश उपर्बुधः॥ आश्रयाशो वृहद्भानुः कृशानुः पावको ऽनलः॥ ५७॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः॥ हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५८॥ सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः॥ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९॥ वन्हेईयोर्चालकीलावचितिः शिखा स्त्रियाम् ॥ त्रिषु स्फुलिंगो ऽमिकणः संतापः संज्वरः समौ ॥६॥ वन्हिः वीतिहोत्रः। वीति भक्ष्यं पुरोडाशादि हूयतेऽस्मिन् । धनंजयः कृपीटयोनिः । कृपीटस्य जलस्य योनिः कृपीटमुदरे जले इति रत्नकोशात् कृपीटं योनिरस्येति वा। ज्वलनः जातवेदाः तनूनपात् ॥५६॥बर्हिः शुष्मा कृष्णवर्मा शोचिष्केशः उपर्बुधः आश्रयाशः “आशयाशः" बृहद्भानुः कृशानुः पावकः अनलः ॥५७ ॥ राहिताश्वः “लादिरपि" वायुसखः शिखावान् आशुशुक्षणिः । आशु शीघ्रं आशुं व्रीहिं वा शु क्षणोति क्षणु हिंसायाम् शु इति पूजार्थमव्ययम्।हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः ॥ ५८॥ सप्ताचिः “कोली करोली मनोजवा सुलोहिता सुधूम्रवर्णा स्कुलिंगिनी विश्वासाख्याः सप्त वन्हेर्जिव्हाः”। दमुनाः “दमूना:” शुक्रः चित्रभानुः विभावसुः। विभा प्रभा वसुः धनं यस्य सः। शुचिः अप्पित्तं इति चतुस्त्रिंशदग्निनामानि । बर्हिः शुष्मेति संघातो विगृहीतं च नाम । “शुक्रो वैश्वानरो बहिः बर्हिःशुष्मा तनूनपादिति शब्दार्णवात्" । बहते वर्द्धत इति बहिः । “इदंतः सांतो ऽपि" शुष्यत्यनेन शुष्मा “नांतः अदंतो ऽपि" । और्वः “ऊर्वः बहुत्वे ऊर्वाः" । वाडवः वडवानलः त्रयं वाडवाग्नेः ॥ ५९ ॥ ज्वालः कीलः अचिं: “इदंतो ऽपि" हेतिः शिखा पंचकं वन्हेरर्चिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । अचिः स्त्रीनपुंसकयोः । हेतिशिखे स्त्रियां । स्फुलिंगः अग्निकणः द्वे अग्नेः कणिकायां त्रिषु लिंगत्रये । संतापः संज्वरः द्वे अग्नेः संतापे ॥ ६० ॥ धर्मराजः पितृपतिः समवर्ती परेतराट् कृतांतः For Private And Personal

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 463