Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. “उल्का स्यानिर्गतज्वाला भूतिभसितभस्मनि ॥ क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ १॥" धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ कृतांतो यमुनाभ्राता शमनो यमराडयमः॥ ६१॥ कालो दंडधरः श्राद्धदेवो वैवस्वतों ऽतकः॥ राक्षसः कौणपः व्याक्रव्यादो ऽस्रप आशरः ॥६२ ॥ रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः॥ यातुधानः पुण्यजनो नैक्रतो यातुरक्षसी ॥६३॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥ ६४ ॥ टषदश्वो गंधवहो गंधवाहानिलाशुगाः॥ समीरमारुतमरुज्जगत्प्राणसमीरणाः॥६५॥ नभस्वदातैपवनपवमानप्रभंजनाः॥ प्रकंपनो महावातो झंझावातः सवृष्टिकः॥६६॥ यमुनाभ्राता शमनः यमराट् यमः ॥ ६१ ॥ काल: दंडधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अंतकः इति चतुर्दश नामानि यमस्य । राक्षसः कौणपः "कोणपः" क्रव्यात् । कव्यं मांसं अत्ति इति क्रव्यात् ।क्रव्यादः अस्रपः। असं रक्तं पिबति “अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः “आशिरः" ॥६२॥ रात्रिंचरः । रात्रिचरः । कर्बुरः “कर्बरः” निकषात्मजः यातुधानः "जातुधानः" पुण्यजनः नैर्ऋतः यातु रक्षः पंचदश राक्षसस्य । तत्र यातुरक्षसी नपुंसके ॥६॥ प्रचेताः वरुणः “वरणः" पाशी यादसांपतिः। षष्ठया अलुक् । अप्पतिः पंचकं वरुणस्य । श्वसनः स्पर्शनः वायुः मातरिश्वा। मातरि अंतरिक्षे श्वयति संचरति श्वन्नुक्षन्निति निपातनात् सप्तम्या अलुक् । सदागतिः॥६४॥ पृषदश्वः । पृषन्मृगभेदोऽश्वो वाहनमस्य । गंधवहः गंधवाहः अनिलः आशुगः समीरः मारुतः मरुत् जगत्प्राणः "जगत् प्राण इति पदद्वयमपि" समीरणः ॥ ६५ ॥ नभस्वान् वातः “वातिः" पवनः पवमानः प्रभंजनः विंशतिर्नामानि वायोः। प्रकंपनः महावातः द्वयं महावायोः। For Private And Personal

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 463