Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
xii
शालिकनाथोक्तं तत्वचिन्तामणिकारोक्तं च लक्षणालक्षणम् अनूद्य खण्डयति । एतैः सर्वैरप्युक्तं , लक्षणम् असमीचीनमित्युक्त्वा स्वमतमेवं निरूपयति – 'गुणयोगनिमित्तत्त्वे सति उत्तमकाव्यत्वाप्रयोजकप्राधान्यवत्त्वे सति परत्र परशब्दस्य प्रयोगे लक्षणा' इति ।
महाकाव्यप्रबन्धनिरूपणप्रकरणे महाकाव्यलक्षणमेवं निरूपयति कविः
'नगरार्कशैलचन्द्रार्कोदयोद्यानजलक्रीडामधुपानरतोत्सवविप्र-. लम्भविवाहकुमारोदयमन्त्रदूतप्रयाणादिनायकाभ्युदयरूपाष्टादशवस्तुवर्णनात्मकत्वं महाकाव्यस्वम् ' इति ।
नाट्यप्रकरणे नाटकं प्रकरणं भाणः प्रहसनं डिमः व्यायोगः समवकारः वीथी अङ्कः ईहामृगः इति यानि दशरूपकाणि प्रसिद्धानि तेषां समेषामपि संक्षेपेण सुन्दरतया लक्षणानि कथितानि ।
मुखसन्धिः प्रतिमुखसन्धिः गर्मसन्धिः विमर्शसन्धिः निर्वहणसन्धिः इति ये प्रसिद्धाः पञ्च सन्धयः तेषां लक्षणं स्वरसतया संक्षेपेण वाट्यपकरणे निरूपितम् ।
चक्षु प्रीतिर्मनस्सङ्कल्पप्रलापजागरकाश्योरतिलज्जात्यागसब्ज्वरोन्माद - मूच्र्छनमरणानीति द्वादशावस्थाः प्रसिद्धाः। रसप्रकरणे एतासां द्वादशावस्थानां स्वम्वरूपं सोदाहरणं प्रत्येकं हृदयक्रमतया निरूपितम् । गुणानां सम्यग्विवेकाय दोषप्रकरणे काव्यदोषाः निरूपिताः। शब्ददोषाः अर्थदंषाश्च प्रत्येक सदृष्टान्तं विवृताः ।
काव्यगुणान् एकत्र सङ्गट 'बहुविधाः गुणाः वर्तन्ते' इति उक्त्वा श्लेषप्रसादादि त्रयं विंशति (2) गुणानामपि विवरणं प्रत्येकं सदृष्टान्तम् उ.पादितम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 354