Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
xi
न युक्तिदौर्बल्यमुदाहृतीनां
न मान्द्यमित्यादरयन्तु सन्तः ॥७॥
अयं च कविः रामभक्तः । रामानुग्रहपात्रं च । समग्रग्रन्थे सीतारामयोः एव नाम स्मरति । दृष्टान्तत्वेन गवेव स्वीकरोति । रामनामाङ्कितत्वादेव अय ग्रन्थः सर्वैः आदरणीयः इति कविः स्वाहङ्कार खण्डयति । यथा
सम्भवत्स्वपि दोषेषु रामनामाङ्कनादिह । ग्रन्थे सुपुरुषैः सम्यक् युज्यते कर्तुमादरः ॥८॥
. अनेन स्वकृतग्रन्थेन न केवलम् अलङ्कारशास्त्रज्ञानम् अपि तु वर्गादिप्रयोजनश्चास्तीति वदति । यथा
___" तथाहि अलंकारशास्त्रेण गुणदोषालंकारस्वरूपे निरूप्यमाणे वेदेऽपि सालंकार निर्दोषार्थज्ञानं फलति । तेन वेदार्थानुष्ठाने स्वर्गादिसिद्धिः प्रयोजनम् ।"
श्रीरामभक्तोऽयं कविः नायकनिरूपणसन्दर्भे एवं वदति
श्रीरामचन्द्रं स्वकृतेः कवीशः
. यो नायकं नायकमातनोति ।। स एव सैवात्र कृतिश्च धन्या
तस्यैव लोके सफलं च जन्म ॥५३॥ काव्यप्रकरणे वृत्तिनिरूपणसन्दर्भ लक्षणावृत्तेः लक्षणकथनावसरे एकावलीकारोक्तं काव्यप्रकाशिका रोक्तं साहित्यचिन्तामणिकारोक्तं

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 354