________________
xvi
.
यज्ञनारायण' इति नामान्तरमप्यस्यासीन् । षड्भाषाच न्द्रकाकारः लक्ष्मीधरः अस्य यज्ञश्वरदीक्षितस्य सम्बन्धी । लक्ष्मीधरोऽयं कोण्डुभट्टस्य 'शिष्योऽप्यासीत् । यज्ञेश्वरदीक्षितस्य पुत्रः वेङ्कटेश्वरः । स च महान् कविरासीत् । 'चित्रबन्धरामायणम्' नामकः शब्दालङ्कारप्रधानः काव्यग्रन्धः अनेन रचित इति ग्रन्थकारवचसैव ज्ञायते ।
He should have lived in 17th Century. [M. Krishnamachari Op Cit, p. 640] [Descriptive Catalogue of Sanskrit manu.
scripts, Adayar Library vol-v Madras p 516-517 ] 1 This Yajnesvara Diksita was otherwise known as Yajnanara.
yana also and under no.3774 another work of this author has been already described. [A Descriptive Catalogue of
the Sanskrit manuscripts, Tanjore vol-ix, p. 3975-3978] 'षडूभाषाचन्द्रिका प्राकृतव्याकरणम्-by Lakshmidhara-Burnell 43b. Oppert 3237-5689, 8308-II 3077 Rice 26
- [Catalogus Catalogorum Part.I p 679 ] 3) अलङ्कारराघवः -alam. by Cerukuri Yajnesvara Dixita. son of
Cerukuri Kondubhatta and brother of Tiruvala Yajvan and a nephew of Lakshmidhara. [New Catalogus Catalo
gorum - University of Madras, vol-I p. 402] ii) Yajnesvara was the son of Kondubhatta and nephew of
Lakshmidbara of Cerukuri family. [HOCSL by M. K.) लक्ष्मीधरः -son of Yajnesvarabhatta pupil of Kondubhatta
(Shadbhashachandrika) [Catalogus Catalogorum Part-I .
p. 538] bi) सद्भावेङ्गितबन्धुभूषचतुरः' इति चक्रबन्धोदाहरणपद्य एवमुक्तम् - 'अत्र कवि
काव्यनामनी निबद्धे । वेङ्कटेश्वरः कविः । बन्धरामायणम् । अस्मत्पुत्रवेङ्कटेश्वर
कृतचित्रवन्धरामायणस्थाः चित्रबन्धाः एते' इति । (p. 16) ii) चित्रबन्धरामायणम्-Kavya by Venkatesha Kavi-Burnell 158b
Oppert-II. 1750,3332 [Catalogus Catalogorum Part-I p.187]