Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 7
________________ १९ १४ ११६ १३९ शुद्धिपत्रम्। अस्मदोषादक्षरयोजकदोषाद्वा यत्र वचनाशुद्धिः स्थिता जाता वा, तस्याः सर्वस्याः सूक्ष्मसमालोचनामन्तरेण ज्ञातुमशक्यत्वात् सूक्ष्मसमालोचनायामिदानीमनवकाशेन स्थूलदृष्टया यत्र.क्वचनाशुद्धिरवलोकिता तत्प्रदर्शना क्रियते. सूक्ष्मसमालोचना द्वितीयावृत्तौ करिष्यामः. अधुना सहृदयैः क्षन्तव्यम्. पृष्ठे। पडौ। पठनीयम्।। १३ कारणमालान्योन्योत्तरसूक्ष्म एकषष्टिविद्वत्प्रवरै वताविवार्थे च सा श्रौती १०४ धर्मविलुप्श्रौत्यार्थी कन्प्रकरणे चञ्चद्बहतो सामान्यलुब् त्रयाणां लोपः समास टिप्पण्या 'इतोने-' इत्यादि: 'मुपलभ्यते' इत्यंन्ता टिप्पणी १४२ पृष्ठे टिप्पण्या 'परिभाषिता' ख' इत्युत्तरं योजयित्वा । एवं च मूले 'चन्द्रवत्संप्रकाशन्ते' इत्यस्योपरि त्रित्वसंख्याबोधको. ऽङ्कश्चतु:संख्यास्थाने योजयित्वा । १५३ उपमादूषणायालं १५७ श्लेषमर्यादया यत्र. तत्रापि २०६ उपमैव तिरीभूताभेदा रूपक २४१ देवः पतिर्विदुषि नैषधराजगत्या २६८ समे तस्य अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह २८५ दमयन्ती किलकिञ्चितं २९७ उभयोः साम्यप्रोक्तो १८.२२. पुष्पेषुचेष्टित ऽस्ति चेत्स पर्यायः साभिप्रायविशेषणविन्यासे परिकरः दुत्कर्षिण्युत्तरोत्तरे प्रोके ३७३ संबन्धानुपपत्ताविष्टार्था गतिच्युतस्ते ४११ अनेकालंकारकोटिकसंशयो यथा ४१६ भावशमे. तु समाहित ३०४ ३५४ ३८९

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 436