Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
. अलंकारकौस्तुमः। यदप्युक्तम्-'एकदा' इत्युपमेयोपमावारणार्थम्-'उपमेयत्वाभिमतप्रतियोगिकसादृश्यवर्णनकालानवच्छिन्नं साम्यम्' इत्यर्थकतया निवेशि
दिति । सादृश्यप्रतियोगित्वान्यधर्मवत्वेनाविवक्षितत्वस्य तत्र सत्वादित्यर्थः। यथा श्रुतैकदाशब्देनोपमेयोपमायां व्यभिचारवारणात्तदभिप्रायमनुवदन्ति-उपमेयत्वाभिमतेति । तत्र तु पूर्ववाक्य उपमेयत्वाभिमतं यन्मुखं तत्प्रतियोगिकसादृश्यवर्णनं 'मुखमिव चन्द्रः' इति, तत्समकालीनमेव 'चन्द्र इव मुखम्' इति साम्यमिति न व्यभिचारः। वर्णनमत्र समानाधिकरणं ग्राह्यम् । अन्यथा द्वाभ्यां वक्तृभ्यां यत्रोपमाप्रतीपविवक्षया भागद्वयमुच्चारितं तदुपमायामव्याप्तेः । ननु-तथापि 'चन्द्र इव मुखम्' इत्येतद्वर्णनकाले 'मुखमिव चन्द्रः' इत्येतद्वर्णनाभावादतिव्याप्तिरेव । नच-तद्वक्तृकतादृशवर्णनप्रागभावासमानकालीनत्वं विवक्षितम्-इति वाच्यम् , तेनैव वक्रा प्रतीपाभिप्रायेण तदुत्तरताहशवाक्यप्रयोगे तदुपमायामव्याप्तेः-इति चेत्, सत्यम् । उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्तिसादृश्यविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वस्य विवक्षितत्वान कोऽपि दोषः । उपमेयोपमायां परस्परप्रतियोगिकसादृश्याश्रयत्वेन मुखचन्द्रौ प्रतीयतामिति वक्तृतात्पर्यस्य सत्त्वान्न व्यभिचारः । 'चन्द्र इव मुखम्' इत्युपमाभिप्रायेण प्रयोगानन्तरं प्रतीपाभिप्रायेण 'मुखमिव चन्द्रः' इति प्रयोगे तूक्ततात्पर्याभावानोपमायामव्याप्तिः, परस्पर• प्रतियोगिकत्वाभावमात्रस्य सादृश्यविशेषणत्वे तु 'चन्द्र इव मुखम्' इत्यादावसंभव एव स्यात्, तत्रापि वस्तुतो मुखप्रतियोगिकत्वस्यापि चन्द्रवृत्तिसादृश्ये सत्वात् । अत एव परस्परप्रतियोगिकत्वेन प्रतीयमानत्वाभावमात्रमपि न रमणीयम् , मुखप्रतियोगिकत्वेनाप्यर्थतस्तस्य प्रतीयमानत्वात् । तत्प्रतियोगक सादृश्याश्रयस्य तद्वृत्तिसादृश्यप्रतियोगित्वस्याप्यवगाहनात् । अत एव 'चन्द्र इव मुखम्' इत्येतद्वाक्यादेवार्थवशान्मुखप्रतियोगिकसादृश्यस्यापि चन्द्रे प्रतीतत्वान्मुखमिव चन्द्र इत्यंशवैयर्थपरिहाराय परस्परातिरिक्तसादृश्यव्यवच्छेदः फलतीति सकलालंकारिकसंप्रदायः । न च शाब्द एव तद्विषयत्वाभावो विवक्षितः चन्द्रप्रतियोगिकसादृश्याश्रयत्वेन मुखमवगाहमाने शाब्दबोधे वृत्ते मुखप्रतियोगिकसादृश्यप्रकारकचन्द्रविशेष्यकबाधस्तु मानस एवेति सादृश्ये मुखप्रतियोगिकसादृश्यप्रकारकचन्द्रविशेष्यकशाब्दविषयत्वाभावोऽस्त्येवेति वाच्यम्, मानससादृश्यज्ञानस्याप्युपमात्वस्वीकारेण तादृशविशेषस्याकिंचित्करत्वात् । अथ तस्य बिम्बप्रतिबिम्बभावादावुपमात्वस्वीकारेऽपि उपमेयोपमायां । व्यभिचारवारणस्य यथोक्तमात्रेण संभवात् उभयरूपपरस्परांशनिवेशोऽधिक एवेति विभाव्यते । एवमपि 'मुखमिव चन्द्रः' इति प्रतीपानन्तरं चन्द्र इव मुखमित्युक्ते तदुपमायामव्याप्तिः । न च योग्यताज्ञानादिना तावत्पर्यन्तं पूर्वशाब्दस्य निवृत्त्या न दोषः, तत्कालीनसमानाधिकरणशाब्दविषयत्वाभावस्य विवक्षितत्वादिति वा.

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 436