Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः । ति । फलितार्थस्तु-यत्सादृश्यप्रतियोगितायामुपमेयतावच्छेदकावच्छिन्नत्वस्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्योभयाभावः सोपमा । यच्छब्दबोध्यायां सादृश्यप्रतियोगितायामित्यर्थः । 'चन्द्र इव मुखम्' इत्यत्र चन्द्रनिष्ठसादृश्यप्रतियोगितायामुभयाभावसत्त्वाल्लक्षणसमसादृश्याविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वे सति भिन्ननिरूपितसादृश्यमुपमा' इति पर्यवसितम्, तथा च 'शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः' इत्यादौ व्यतिरेके व्यभिचारः । तत्रापि सादृश्यस्य यथोक्ततात्पर्यविषयत्वात् । न च व्यतिरेक एव कवेस्तात्पर्य न तु सादृश्य इति वाच्यम् । धर्मान्तरप्रयुक्तसादृश्याभावस्यैव व्यतिरेकपदाथतया सादृश्यस्यापि तद्विषयत्वानपायात् । विधेयतया तात्पर्यविषयत्वनिवेशेऽपि ‘स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा' इत्यादावनुवाद्यसादृश्यरूपोपमायामव्याप्तेश्चेत्यादिदोषोद्धारायाह-फलितार्थस्त्विति । अर्थालंकारत्वनिर्वाहाय व्याचष्टे-यच्छब्दबोध्यायामिति । यस्यां शब्दबोध्यायामिति कर्मधारयः । शब्दबोध्यत्वं च तजन्यबोधविषयत्वमात्रम् । तेन 'चन्द्र इव' इत्यादौ प्रतियोगितायाः संसर्गविधयैव भासमानत्वाच्छब्दार्थत्वाभावेऽपि न क्षतिः । यच्छब्दार्थस्य शब्दविशेषणत्वे विधेयपरामर्षिणा तच्छब्देन तस्यैव परामर्षे शब्दोद्देशेनैवोपमात्वविधानापत्तावसंगतिप्रसङ्गात् । उक्तरीत्या तु प्रतियोगिताया एव यच्छब्देनोपादानेनानुपपत्तिः । तथा च शब्दबोध्यत्वमपि प्रतियोगितायां विशेषणं देयमित्यर्थः । 'उपमानवृत्तिसादृश्यप्रतियोगित्वमेवोपमा' इति मतमाश्रित्येदम् । 'सादृश्यमेवोपमा' इति पक्षे तु यत्सादृश्येत्यस्य यस्य सादृश्यस्य प्रतियोगितायामिति यत्पदार्थः सादृश्यविशेषणम्, सादृश्ये च शब्दबोध्यत्वं विशेषणं पूर्ववत् । 'सा उपमा' इत्यत्र सेति स्त्रीत्वं तु विधेयलिङ्गग्राहकत्वात् । तदुक्तं कैयटादिभिः'उद्देश्यप्रतिनिर्देश्ययोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददते' इति । क्वचिदुद्देश्यलिङ्गता, क्वचिच्च विधेयलिङ्गता । विवक्षाभेदादिति तदर्थः । एवमन्यत्राप्यवसेयम् । उभयाभाव इति । उभयप्रतियोगिकोऽन्यतरत्वावच्छिन्नप्रतियोगिताकोऽभाव इत्यर्थः । नतूभयत्वावच्छिन्नप्रतियोगिताकः, तथा सत्यनन्वये उपमेयतावच्छेदकावच्छिन्नत्वसत्त्वेऽपि स्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्यं नास्तीत्युभंयत्वाद्यवच्छिन्नप्रतियोगिताकाभावसत्त्वात् , व्यतिरेके च स्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्यसत्त्वेऽपि उपमेयतावच्छेदकावच्छिन्नत्वं प्रतियोगितायां नास्तीति तादृशाभावसत्त्वाद्यभिचारतादवस्थ्यापत्तेः । अन्यतरत्वावच्छिन्नप्रतियोगिताकस्त्वभावोऽन्यतरवति न सं. भवति इति न तदुभयत्र व्यभिचारः । न चोभयाभावपदेनोभयत्वस्यैव प्रतियोगितावच्छेदकत्वं लभ्यत इति वाच्यम् । 'भूतत्वमूर्तत्वोभयत्वान्मूर्तत्वादित्यादौ द्वित्वाद्यवच्छिनाभावस्य तथात्वेऽपि' इति दीधितिवाक्ये—'द्वयवृत्तिव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरतयापि व्याख्यानदर्शनात् । उत्सर्गस्य बाधकत्वे - सति अप्रयोजकत्वात् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 436