Book Title: Agam Suttani Satikam Part 17 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 406
________________ उद्देशक ः २०, मूलं-१३८१, [भा. ६५३३] ४०३ पंच मूलगुणा ते णज्जंते, उत्तरगुणा न याणामो । ते के केवतिया वा" ? अतो भण्णति[भा.६५३४] पिंडस्स जा विसुद्धी, समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहा विय, उत्तरगुण मो वियाणाहि ॥ - एतसिं कमेण इमा संखा[भा.६५३५] तिग बाताला अट्ठ य, पणुवीसा बार बारसच्चेव । छन्नउदी दव्वादी, अभिग्गहा उत्तरगुणा उ ।। . चू-पिंडविसोही तिविहा- उग्गमो उप्पादना एसणा य । तत्थुग्गमो सोलविहो, उप्पादना सोलसविहा, एसणा दसविहा, एतेबायालीसं। इरियादियाओपंच, मणातियाओ तिन्नि, एयातो अट्ठसमितीओ।महव्वयभावनाओपणवीसं। तवो दुविहो-अभितरो बाहिरोय, एकेको छव्विहो य एस दुवालसविहो। भिक्खुपडिमाओ दुवालस, एते सव्वे नवनउतिभेदा । अह इरियादियाओ पंच समितीओ कजंति तो छन्नउई भेदा भवंति । अभिग्गहा संखेवओ चउव्विहादव्वखेत्तकालभावभिन्नाअहवा-एकंचेव अभिग्गहंदव्वखेत्तकालभावविसिटुंगेण्हइ, अभिग्गहा य परिमाणओ अणियतत्ति तेन न एतेसु पक्खित्ता, न वा परिमाणमभिहितं॥ एवं संखेवतो भणिता उत्तरगुणा तेऽतिपसंगतो भणियं । इदानिंपगतं भण्णति-जंति हेट्ठा एगूणवीसाए उद्देसएसु पच्छित्तं वणियं तस्सिमे पुरिसेसुआवत्तिविसेसा[भा.६५३६] निग्गयवस॒ता या, संचइया खलु तहा असंचइता। एकेका ते दुविहा, उग्घात तहा अनुग्घाता ।। चू-जे ते पायच्छित्तं वहंतगा ते दुविहा- “निग्गता वट्टमाणा य।" निग्गया नाम जे तवं वोलीणा छेदादिपत्ता,वटुंता नामजे तवे चेव वढूति । तत्थ जे वटुंता ते पुणो दुविहा- “संचतिता असंचइया य।" संचतिता नाम जे छण्हं मासाणं परेण पच्छित्तंपत्ता सत्तमासादि जाव आसीतं सतंमासाणं तितेसिं ठवणारोवणविग्गगेण दिवसा घेत्तुं छम्मासो निप्पाएता दिज्जंति ।असंचइता नामजेमास-दुमास-तिमास-चउ-पंच-छम्मासिए वा वट्ठति। एते संचइया असंचइया पुणो एक्केका दुविधा - उग्घाया अनुग्घाइया य । उग्घाय त्ति लहुगा अनुग्घाय त्ति गुरुगा ॥ संचयासचएसु उग्घातानुग्घाएसु इमो पट्ठवणविही[भा.६५३७] मासाइ असंचइए, संचइए छहि उ होइ पट्ठवणा। तेरस पदऽसंचहिए, संचति एक्कारस पदाई। चू-तत्थ असंचतिते जो मासं आवन्नो तस्स मासेणं चेव पट्टवणा, एवं दुमासावण्णस्स दोमासिया पट्टवणा, एवं जाव छम्मासावण्णस्स छम्मासिता पट्टवणा । जो पुण संचइयातन्नो तस्स नियमा छहिं चेव मासएहिं पट्ठवणा । पट्ठवणा नाम दानं । तं दानमसंचयसंचएसुजहासंखं तेरसपद एक्कारसपदं च ॥ कहं तेरसपदा एक्कारस वा?, उच्यते[भा.६५३८] तवतिगं छेदतिगं, मूलतिगं अणवट्ठाणतिगंच । चरिमंच एगसरयं, पढमंतववज्जियं बितियं ॥ चू-असंचएतेरसंपदाइमे-असंचए उग्घायमासमावण्णसंपढमं मासोदिज्जति, बितियवारे उग्घायचउमासो दिज्जति, तइयवारे उग्घाय छमासतवं दिज्जइ । ते वि उग्घाततवे उग्घाता चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476