Book Title: Agam Suttani Satikam Part 17 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : २०, मूलं-१३८१, [भा. ६५६३]
[भा. ६५६३ ] एक्कत्तरिया घडछक्कएण छेदाति होति निग्गमणं । एतेहिं दोसवुड्डी, उप्पञ्जति रागदोसेहिं ॥
"एगुत्तरिया घडछक्कएण" ति अस्य व्याख्या[ भा. ६५६४ ]
अप्पमलो होति सुची, कोति पडो जलकुडेण एगेणं । मलपरिवड्डी य भवे, कुडपरिवड्डी य जाव छ तू ॥
चू- कोइ अप्पमलो पडो पविट्ठो एगेण जलकुडेण घरे चेव धोवति, गतो पढमभंगो | इमो बितियभंगो “मलपरिवड्डीय "त्ति, जो ततो वि मलिनतरो कठिनमलो वा दो वि दोहिं जलकुडेहिं धोव्वति, एवं जहा जहा मलपरिवड्डी भवति तहा तहा एगुत्तरजलकुडपरिवुड्डी कज्जति, “जाव” अभिप्रेतार्थं, समेहिं जलकुडेहिं छहिं घडेहिं चेव धोव्वति ।।
"छेदादि होति निग्गमणं" त्ति अस्य व्याख्या[भा. ६५६५ ]
तेन परं सरितादी, गंतुं सोधेंति बहुतरमलं तु । मलनाणत्तेण भवे, आयंचण - जत्त-नाणत्तं ॥
४११
चू- जे ततो वि मलिनतरा, सरित्त त्ति नदी, ताए गंतुं धोब्वति, आदिसद्दाओ हद कूवतडागादिसु । बितिगादिपदेसु जहा जहा मलनाणत्तं तहा तहा "अयंचणजत्तनाणत्तं" ति - आयंचणं नाम गोमुत्तं पसुलेंड ऊसादि उसमादी तम्मि नाणत्तं बहुतरं पधानतरं च करेंति, जतो पत्तो प्रयत्नो, तत्थ वि अच्छोडपिट्टणादिसु प्रयत्नततरं करोतीत्यर्थः ॥
चरिमततियभंगेसु इमं वक्खाणं
[भा. ६५६६ ] बहुएहिं जलकुडेहिं, बहूनि वत्थानि कानि यि विसुज्झे । अप्पमलाणि बहूनि वि, कानिति सुज्झति एगेणं ॥
चू- पुव्वद्धेण चरिमभंगो, पच्छद्धेण च ततियभंगो, सेसं कंठं । इदानिं चउभंगे वत्थजलकुडदिट्ठतो जा भणितो तस्स उवसंहारो भणति - “जस्स मासियं येन तं पडिसेवेत्ता” जो मासेण विसुज्झतीति तस्स मासं चेव देति । अन्नस्स पुण मासियं पडिसेवतो एतेहिंरागदोसेहिं तिव्वतरेहिं बहुतरा उप्पज्जंति, "दोसवड्ढि ' त्ति - कम्मवड्डी, तव्विसुद्धं बहुतरं पच्छित्तं दुति-चउछम्मासियं वा देंति । अन्नस्स मासिए त्ति - रागदोसज्झवसाणासेविए सरितादिसरिच्छेव बहुतरं छेदादि ॥ भगवं ! से जहा से रागदोसवुडीतो पच्छित्ते वुड्ढी दिट्ठा। किमेवं रागदोसहानीतो पायच्छिते हानी ? इत्याह
[ भा. ६५६७ ]
जह मन्ने दसमं सेविऊण निग्गच्छे तु दसमेणं । तह मन्ने दसमं सेविऊण एगेण निग्गच्छे ।
चू- "दसमं" ति - पारचियं तं सेवित्ता तेनेव “निग्गच्छइ "त्ति-विसुज्झतीत्यर्थः । तहा दसमं सेवित्ता नवमेण निग्गच्छइ, नवमं - अणवट्टं ? " आमं ति अनुमयत्थे भवति । अन्ने भांति - “एगेण निग्गच्छे”, “एगेणं" ति मासेणं । एत्थ ओवुड्डीए अणवत्थातिता सव्वे दट्ठव्वा जाव पणगं णिव्वितियं वा ।। अपरितुष्टमनाः शिष्यः पुनरप्याह- "बहुसुत्तं दिट्टं बहुसु मासेसु पडिसेवितेसु अपलिउंचिय आलोएमाणस्स मासो चेव दिट्ठो, नो बहूणि मासियाणि सेवित्ता सुत्तेणेव बहू मासा दिन्न त्ति । अतो पुच्छा इमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476