Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 3
________________ निशीथ-छेदसूत्रस्य पृष्ठाङ्क: १९३ १६ | निशीथ-छेदसूत्रस्य विषयानुक्रमः | भागः-१५ - उद्देशकाः-१.....६ पर्यन्ताः गताः भागः-१६ - उद्देशकाः-७.....१३ अत्रे वर्तमानाः भागः-१७ - उद्देशकाः-१४.....२० पर्यन्ताः आगामि भागे मुद्रिता: मूलाङ्कः विषयः | पृष्ठाङ्कः मूलाङ्कः ४७०-५६०/ उद्देशकः-७ | - क्लेश उपशमन विधानं - मैथुन सेवन इच्छा | - प्रायश्चित दान - विधानं - मैथुनेच्छया माला करणं, विचरण सम्बन्धि विधानं लोहादिसञ्चय, हार निर्माणः, | - पर्युषणा सम्बन्धि विधानं कम्बलादि निर्माणः, अक्षि- |-७४६ | उद्देशकः-११ सञ्चालन आदि निषेध-विधानं | - धातुपात्र सम्बन्धी निषेधः -५७९ | उद्देशकः-८ अवर्णवाद निषेधः - स्त्रीयाः सार्धेन विहार, भय, विस्मय, विपर्यय-. स्वाध्याय, निषेध-विधानं आदिनाम् निषेध-विधानं - आरामागारादि स्थाने - आहार सम्बन्धी विधानं स्त्रीयाः सार्धं स्वाध्याय, - प्रवज्या विधानं-इत्यादि विहार, आहार, वार्ता -७८८| उद्देशकः-१२ सम्बन्धी निषेध-विधानं - त्रसप्राणि बन्धन निषेधः - आहार-विधानं | - प्रत्याख्यानभङ्ग निषेधः |-६०७/ उद्देशकः-९ - पृथ्वीकायादि विराधना निषेध राजपिण्ड निषेधः | - गृहस्थ सम्बन्धे निषेध-विधानं - राज्ञस्य अन्तपुरे प्रवेश निषेधः - नदीउत्तरणे विधानं - राज्ञस्य अभिषेक दर्शने- 1-८६२ | उद्देशकः-१३ निषेध विधानम् | - निषद्या सम्बन्धी विधानं -६५४ | - उद्देशकः-१० | - अन्यतीर्थिक एवं गृहस्थ आगाढ एवं फरुष वचन निषेधः सम्बन्धे निषेध विधानं - निमित्त कथन निषेधः - मुखदर्शन निषेध-विधानं शिष्य निष्केटिका | - औषध एवं उपचार निषेधः - विपरिणामकरण निषेधः - पार्श्वस्वादि सम्बन्धे - अभ्यागत साधु सम्बन्धिविधान निषेध-विधानं ३०५ ३५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 412