Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 4
________________ विषयानुक्रमः ०७४ ४७१ मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः -३६१ उदेशकः-३ | ज्ञानभेदाः, ऋतुः, क्षय क्रोधं, लेश्यायाः चतुर्विधत्वं कल्पस्थिति, पुद्गलाः इत्यादि देवानां चतुर्विधत्वं, अभिग्रह, |-६९८ स्थान-७ ४११ गणितं इत्यादि गणापक्रमणहेतुः मतिज्ञानादेः -४२२ | उद्देशकः-४ भेदाः, योनिः, संघव्यवस्था, आहारस्य चतुर्विधम्, व्याधि पिण्डादि एषणा, नरकावासां, चिकित्साचतुर्भङ्गयौ वादी, जीवभेदाः, पुद्गलाः, गोत्राणि, दानं, भिक्षाचर्या, जीवः, नयाः, स्वराः, क्षेत्रवक्तव्यता मैथुनं, संज्ञा, उपसर्गः, कर्मा, चक्रवाः रत्नानि, निहवाः आयुबन्धः, देवप्ररुपणा, विकथा देवगुरुपणा समुद्घाताः पुद्गलः इत्यादि। इत्यादि | स्थान-५ ३१४-७९९| स्थान-८ उद्देशकः-१ ३१४ एकाकि विहार प्रतिमागुणाः, महाव्रतानुव्रतानि, वर्णरस योनिः, कर्मप्रकृति, भयं, कामगुणभेदः, दुर्गति-सुगति संवरः, जीवः पुद्गलाः भेदाः, स्थावरकायः, आज्ञा. मदस्थानानि, निमित्तानि, संघव्यवस्था, देववक्तव्यता, वादी, देव-क्षेत्रवक्तव्यता, कल्याणकानि, इत्यादि पुद्गलाः कृष्णराजी, गतिः, |-४७८/ उद्देशकः-२ दिक्कुमारी पृथ्वी, इत्यादि नदीअनुत्तार्याविधानं, |-८८७ स्थानं-९ ४८३ विहार-विधिनिषेधः, प्रायश्चितं, विसंभोग कारणानि, जीवआश्रवः, संवरः, क्रिया, परिज्ञा, देव- पुद्गलनांवक्तव्यता कर्मबन्धः कर्म क्षयः, इन्द्रियं, ब्रह्मचर्यगुप्तिः, दर्शनावरकवक्तव्यता, इत्यादि कर्माणि, विकृत्तिः, निधिः, |-५१७ | उद्देशकः-३ वासुदेवाः, बलदेवाः, द्वाराणि अस्तिकायः, गतिः, विषयः, पुण्यं-पापं, गणः, निर्ग्रन्थादि, जीवः, गतिआगतिः, महापद्यचरित्रं, अनंत स्वरूपम् धान्यस्थितिः, ज्ञानं, देव-१०१० स्थान-१० ५१३ वक्तव्यता, क्षेत्र-वक्तव्यता, |लोकस्थितिः, शब्दभेदः, संयम पुद्गलः इत्यादि संवरादि, समाधिः, प्रवज्या, स्थान-६ श्रमणधर्मः, परिणामः, गणधारण गुणाः, निर्ग्रन्थी अस्वाध्यायः, क्षेत्र प्ररुपणा, ग्रहणकारणानि, देवप्ररुपणा, जीववक्तव्यता, षड्जीवनिकायः, जीवः, अनंतस्वरूपम्, भाषाभेदाः, गतिआगतिः, आरकाः, क्षेत्र दशस्वप्नानि, संज्ञा. दशदशा प्ररुपणा, संहननं, संस्थान दशविधधर्मः, कुलकराः, लेश्या तप, मति-श्रुतआदि पुद्गलस्वरुपं इत्यादि । ३८० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 596