Book Title: Agam Suttani Satikam Part 03 Sthanang Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ मूलाङ्कः १-५६ स्थानं-१ O -७६ - ८० विषयः एक स्थानाश्रित विविधविषयस्य प्ररूपणाः तद्यथा- आत्मा, दण्डः, क्रिया, लोकालोकः, धर्माधर्मं, जीवादि तत्वानि, गत्यागतिः, शब्दादि विषयाः, वर्गणा, पुद्गलः इत्यादि स्थान-२ स्थानाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्का:- १०१० | उद्देशकः-१ जीवः, अजीवः, क्रिया, दर्शनं, ज्ञानं, संयमं, पृथ्वीकायादयः, शरीराणि इत्यादि उद्देशक:- २ वेदनादि, गत्यागतिः, लोकज्ञानं, शब्दादिज्ञानं इत्यादि - ९८ उद्देशक:- ३ शब्दाः, पुद्गलाः, आचाराः, उपपातादिः, भरतादि क्षेत्रनिरूपणं, इन्द्रानां वर्णनम् --१२६ उद्देशकः-४ ग्रामादिसूचक नामानि, बन्धादि, आत्मा एवं शरीरसम्बन्धे वर्णनम् कालः, मरणं, लोकः, बोधिः, आराधना, तीर्थंकरस्य वर्णानि, जीवः, देवविषयक द्वित्व प्ररूपणा, पुद्गल प्ररूपणा स्थान- ३ -१६० उद्देशक:- १ इन्द्र प्रज्ञापना, योगं, आयुष्कभेदं, गुप्ति, दण्डं, पुरुष-स्त्रि नपुंसक-मच्छ Jain Education International पृष्ठाङ्कः मूलाङ्कः १० ६६ ७१ ४६ - २०४) उद्देशकः - ३ ४६ ९६ ११३ ११३ विषयः आदिनाम् त्रैविध्यम्, योनि, इत्यादि । - १८० उद्देशकः-२ -२४८ लोकस्वरूपं, इन्द्रपर्षदा, बोधिः, प्रवज्या, गमनागमनादिक्रियासम्बन्धे पुरुषभेदाः, जीवः, लोकः इत्यादि अपराधालोचनादि, वस्त्रपात्रादि भेद, अनुज्ञा, वचनं, विमानानां संस्थानानि, पानकं, क्षेत्राणि, दर्शनादि, धर्मं, कथा- इत्यादि पुद्गलाः, उद्देशकः-४ उपाश्रयसंस्तारकाः, स्थानाङ्गसूत्रम् कालवचन- प्रज्ञापना आराधनादेः त्रैविध्यम्, अकर्मभूमयः, देवप्ररूपणा, लेश्या, मरण, पुद्गलः इत्यादि स्थानं-४ - २९१ | उद्देशकः- १ अन्तक्रिया, वृक्षः वस्त्रंफलदानं| फल इत्यादि साम्येन पुरुषचातुर्भङ्ग्यः, देवानां चतुर्विधम्, गति, संसारः इत्यादि - ३३२| उद्देशकः-२ वृषभहस्त्युपमया कषायनिग्रहः, चतुर्भङ्ग्यः, विकथा, अस्वाध्यायं, गर्हा वक्रता, संसारं, भरतादिक्षेत्रस्य वर्णनं, सत्यं इत्यादि । For Private & Personal Use Only पृष्टाङ्कः १३९ १५१ १७२ १९५ १९५ २२४ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 596