Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-९, उद्देशकः-४. [नि. ३२८]
२३७ विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो । वृ. सर्वसमाधिफलमाह-'अभिगम्य' विज्ञायासेव्य च चतुरः समाधीन्' अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन रिति विपुलं-विस्तीर्णं हितं तदात्वे आयात्यां च पथ्यं सुखमावहतिप्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं-स्थानं क्षेमं-शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ।। मू.(४८४) जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो।
सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए ।। वृ.एतदेव स्पष्टयति-'जातिमरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती'दंप्रकारमापनमित्थमा इत्थं स्थितमित्थंस्थ-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति 'सर्वश:' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वत:', अपुनरागामी सावशेषकर्मा देवो वा अल्परत:' कण्डूपरिंगतकण्डूयनकल्परतरहित: 'महद्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् .
अध्ययनं-९, उद्देशक : ४ समाप्त :- अध्ययनं-९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता संपादिता दशवैकालिकसूत्रे नवमं अध्ययनं सनियुक्तिः सटिकं समाप्तम्
अध्ययनं :- १० सभिक्षुः वृ. अधुना सभिक्ष्वास्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचार:प्रणिहितो यथोचितवि-नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थित: स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पत्रो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाहनि.[३२९] नामंठवणसयारो दव्वे भावे अ होइ नायव्वो।
दव्वे पसंसमाई भावे जीवो तदेवउत्तो ।। वृ. नामसकारः सकार इति नाम, स्थापनासकार: सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारच, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकार:, भाव इति भावसकारो जीवः 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थ: ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनि. [३३०] निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो ।
निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284