Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 267
________________ २६४ दशवैकालिक-मूलसूत्रं अथवा ज्ञानक्रियानयमतं प्रत्येकभिधायाधुना स्थितपक्षमुपदर्शयत्राह-'सव्वेसि गाहा' 'सर्वेषामपि' मूलनयानाम्, अपिशब्दात्तभेदानां च'नयानां' द्रव्यास्तिकादीनां बहुविधवक्तव्यता' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां क: कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः।। ___ महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता। आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी॥१॥ दशवैकालिके टीकां विधाय यत्पुण्यमजितं तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः।।२।। मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता |४२ तृतीयं मूलसूत्रं दसवैकालिकं-समाप्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284