Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२४९
चूलिका-१. मूलं-५०६ [नि.३६५] सुन्दरत्वादिति गाथार्थः।। दाान्तिकयोजनामाहनि.३६६] अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए।
धम्मे रई अधम्मे अरई गुणकारिणी होइ॥ वृ. अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावालानस्य जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण चिकित्सायां' संयमरूपायां प्रकान्तायामस्नानलोचादिना पीडाभावेऽपि धर्म' श्रुतादिरूपे रतिः' आसक्तिः 'अधर्मे' तद्विपरीते अरति:' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ।। एतदेव स्पष्टयतिनि.[३६७] सज्झायसंजमतवे वेआवच्चे अझाणोजोगे।
जो रमइ नो रमइ अस्संजमम्मि सो वच्चई सिद्धि । वृ. स्वाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि-अनशनादौ वैयावृत्त्ये च- . आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते' स्वाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयमे' प्राणातिपातादौ स 'व्रजति सिद्धि' गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः । उपसंहरनाहनि.[३६८] तम्हा धम्मे रइकारगाणि अरइकारगाणि उ(य) अहम्मे ।
ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे॥ वृ.तस्माद् 'धर्मे' चारित्ररूपे 'रतिकारकाणि रतिजनकानि अरतिकारकाणिच' अरतिजनकानिच 'अधर्मे' असंयमे स्थानानि तानि' वक्ष्यमाणानि जानीयात् यानि भणितानि प्रतिपादितानिइह अध्ययने प्रक्रान्त इति गाथार्थः।।उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसरइत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
मू.(५०६) इह खलु भो! पव्वइएणं उत्पन्नदुक्खेणं संजमे अरइसमावनचित्तेणं ओहाणुप्पेहिणा अणोहाइएणंचेवहयरस्सिायंकुसपोयपडागाभूआइंइमाइं अट्टारसायणाइंसम्मं संपडिलेहिअव्वाई भवंति-तंजहा- हभो! दुस्समाए दुप्पजीवी १, लहुसगा इत्तरिआ गिहीणं कामभोगा २. भुज्जो असाइबहुला मनुस्सा ३, इमेअमे दुक्खे नचिरकालोवट्ठाई भविस्सई४, ओमजणपुरक्कि ५, वंतस्सय पडिआयणं ६, अहरगइवासोवसंपया७, दुल्लहे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं ८, आर्यके से वहाय होइ९, संकप्पे से वहाय होइ.१०, सवोक्केसे गिहवासे निरुवक्केसे परिआए ११, बंधे गिहवासे मुक्खे परिआए १२, सावज्जे गिहवासे अणवज्जे परिआए १३, बहुसाहारणा गिहीणं कामभोगा १४, पत्तेअं पुण्णपावं १५, अणिच्चे खलु भो ! मणुआण जीविए कुसगजल-बिंदुचंचले १६, बहुं न खलु भो ! पावं कम्मं पगडं१७, पावाणं च खलु भो! कडाणं कम्माणं पुब्बि दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नथिअवेइत्ता, तवसावा झोसइत्ता १८, अट्ठारसमं पयं भवइ । (भवइ अइत्थ सिलोगो-)
वृ. इह खलु भोः प्रव्रजितेन' इहेति जिनप्रवचने खलुशब्दोऽवधारणे स च भिन्नक्रम इति दर्शयिष्यामः, भोइत्यामन्त्रणे, प्रव्रजितेन-साधुना, किविशिष्टेनेत्याह-'उत्पन्नदुःखेन' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन संयमे' व्यावर्णितस्वरूपे अरतिसमापनचित्तेन' उद्वेगगताभिप्रायेण संयमनिविण्णभावेनेत्यर्थः, स एव विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284