Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 260
________________ चूलिका-२. मूलं-५२७ [नि.३६८] २५७ "निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः । तपः श्रुतज्ञानधनास्तु साधवो, न यान्ति कुच्छे परमेऽपि विक्रियाम्।।१।। कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता। विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः ॥२॥ पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः । - प्राणात्येयऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः ।।" इत्यलं प्रसङ्गेनेति सूत्रार्थः। मू.(५२७) अनुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं। अनुसोओ संसारो, पडिसोओ तस्स उत्तारो॥ वृ.अधिकृतमेवस्पष्टन्नाह-'अनुस्रोत:सुखोलोकः' उदकनिम्नाभिसर्पणवत्प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, 'प्रतिस्तोत एव' तस्माद्विपरीतः आश्रवः' इन्द्रियजयादिरूप: परमार्थपेशल: कायवाङ्मनोव्यापारः आश्रमोवा' व्रतग्रहणादिरूपः 'सुविहितानां' साधूनाम्, उभयफलमाह-'अनुस्रोत: संसारः' शब्दादिविषयानुकूल्यं संसारएव, कारणे कार्योपचारात्, यथा विषं मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, प्रतिस्त्रोत:' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्तीति वचनात्, 'तस्मात्' संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुधृतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थः॥ मू.(५२८) तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं। चरिआ गुणा अनियमा अति साहूण दट्ठव्वा॥ वृ.यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणे'त्याचारे-ज्ञानादौ पराक्रमःप्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेने'ति संवरे-इन्द्रियादिविषये समाधिः-अनाकुलत्वं बहुलं-प्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह-'चर्या भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलगुणोत्तरगुणरूपाः नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्तिसाधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ।। मू.(५२९) अनिएअवासो समुआणचारिआ, अन्नायउंछं पइरिक्कया । अप्पोवही कलहविवज्जणा अ, विहारचरिआइसिणं यसत्था। वृ.चर्यामाह-अनियतवासो मासकल्पादिना अनिकेतवासो वा' अगृहे-उद्यानादौ वासः, तथा समुदानचर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञाताञ्छं' विशुद्धोपकरणग्रहणविषयं, 'पइरिक्कया य' विजनैकान्तसेविता च 'अल्पोपधित्वम्' अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवजनाच' तथा तद्वासिना भण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथनादिना परिवर्जनमित्यर्थः। विहारचर्या' विहरणस्थितिविहरणमर्यादा इयम्' एवंभूता'ऋषीणां' साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः।। [27/17 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284