Book Title: Agam Sutra Satik 38 Jitkalpa ChhedSutra 5
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ जीतकल्प-छेदसूत्रम् -(२) 'संवरविनिचराओ' उभयमवि 'मोक्खस्स पहो' मग्गो हेऊमोक्खकारणंमोक्खमग्गोत्ति। 'तासिं' पुन संवरविनिजराणं 'तवो पहो' हेऊ कारणं ति । तस्स य 'तवस्स पहाणमंग पच्छित्तं', जेन पच्छित्तेदुवालसविहोवितवोअनुवत्तइ । तवस्सकारणंपहाणंपच्छितोतवोकारणसंवरविनिजराणं। संवरविनिजराओ मोक्खस्स कारणमिति । 'जंच नाणस्से' त्ति उत्तरगाहाए सह संवज्झए। मू. (३) सारो चरणं, तस्स वि नेव्याणं, चरण-सोहणत्यं च । पच्छित्तं, तेन तयं नेयं मोक्खत्थिनाऽवस्सं ।। चू. सामाइयाइयस्स बिन्दुसारपज्जवसाणस्स नाणस्स सारो चरणं' । चरणस्स पुन निव्वाणं सारो । निव्वाणस्स अनंतरकारणं चरणं, कारणकारणं नाणं । चरणस्स कारणं नाणमनंतरं । नाणाओ चरणं; चरणाओनिव्वाणं ति। नाणविसुद्धीएचरण विसुद्धी, चरणविसुद्धीए निव्वाणफलावत्ती भवइ । चरणविसुद्धी पुन पच्छित्ताहीणा । अओ निव्वाणचरणऽस्थिणा पच्छित्तं 'नेयं' जाणियव्व अवस्संभवइ । मू. (४) तंदसविहमालोयण पडिकमणोभय विवेग बोस्सग्गे तव छेय मूल अनवट्ठया य पारश्चिए चेव ।। घू. तमिति अनंतरगाहानिद्दिष्ठं पच्छित्तं सव्वनामसद्देण सम्बज्झइ । 'तं' पच्छित्तं 'दसविहं' दसमेयं दसविकप्पं ।तंजहा-आलोयणारिहं, पडिक्कमणारिहं, तदुभय-विवेगोसग्गारिहं, तवारिहं, छेयारिहं, मूलारिहं, अणवट्ठप्पारिहं, पारंचियारिहं चेति । तत्थ य आलोयणारिहं-आ मज्जायाए वट्टइ । का सा मज्जाया? जह बालो जंपंतो कजमकजंच उजुओ उज्जुओ भणइ। __तंतह आलोएज्जा माया-मय-विष्यमुक्को उ ।। एसा मजाया । आलोयणं पगासीकरणं समुदायत्थो । गुरुपञ्चक्खीकरणं मज्जायाए ।जं पावं आलोइयमेत्तेणं चेव सुज्झइ, एयं आलेयणारिहं ।। पडिक्कमणारिहं-जं मिच्छादुक्कडमेत्तेन चेव सुज्झइन आलोइज्जइ; जहा सहसा अनुवउत्तेणंखेलसिघाणाइयं परिट्ठवियं नय हिंसाइयं दोसमावनो तत्थ मिच्छादुक्कडं भणइ, एयं पडिक्कमणारिहं ।। तदुभयारिहं-जंपडिसेविय गुरूणोआलोइजइ, गुरुसंदिट्ठो य पडिक्कमइ त्ति पच्छा मिच्छा दुक्कडं ति भणइ, एयं तदुभयारिहं ।३। विवेगारिहंविगिंचमाणोविहीएतमइयारंसोहेइ जत्थ, एयंविवेगारिहं।।विउसग्गारिहं-जंकायचेट्ठानिरोहोव ओगमेत्तेण चेव सुज्झइ, जहा दुस्सुमणाइयं, एयं विउसग्गारिहं । ५। तवारिहं-जम्मि पडिसेविए निव्वीयाइओ छम्मासपज्जवसाणो तवो दिज्जइ, एयं तवारिहं ।६। छेयारिहं-जम्मि य पडिसेविए संदूसियपुवपरियायदेसावछेयणंकीरइ, नाणावि-हवाहिसंदूसियंगोवंगछेयणमिवसेससरीरावयवपरिपालणत्थं, तहेहावि सेसपरियायरक्खणत्थं, एयं छेयारिहं ।७। मूलारिहं-जेन पडिसेविएन पुनो महव्वयारोवण निरवसेस परियायावणयनानंतरं कीरइ, एयं मूलारिहं ।।अनवट्ठप्पारिहंजम्मि पडिसेविए उवट्ठावणा अजोगो, कंचि कालं न वएसु ठाविञ्जइ; जाव पइविसिट्ठतवो न चिन्नो, पच्छायचिन्नतवो तद्दोसोवरओ वएसु ठाविजइएवं अनवट्टप्पारिहं।९। पारंचियारिहंअंचुगइ-पूयणेसु, पारंअञ्चइ तवाईणं जम्मिपडिसेविए लिंगखेत्तकालविसिट्ठाणं, तं पारंचियारिहं 1१०। एस एस संखेवओ पिण्डत्यो दसण्ह वि पयाणं भणिओ । सट्टाणे सट्ठाणे वित्थरेण वि For Private & Personal Use Only www.jainelibrary.org Jain Education International


Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56