Book Title: Agam Sutra Satik 38 Jitkalpa ChhedSutra 5
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 36
________________ १२१ मूलं-९० निरवेक्खो अनुवसंतवेरोजो। सो दव्यमावलिंगेहिं दोहिं विअनवट्ठपो। हत्थालम्बो, अत्थादणो, ओसन्नाइया य तद्दोसानुवसंता न भावलिंगारिहा। दव्वलिंगमत्यि तेसिं, भावलिंगेनाऽणवठ्ठप्पा। खेत्तओ अणवठ्ठप्पोजो जम्मि खेत्ते दोसमावन्नोसो तम्मि खेत्तेअणवठ्ठप्पो । जहा अत्थादानिओ तम्मिचैव खेतेदेसे वान उवठ्ठाविञ्जइ । किं कारणं पुवब्भासा लोगो पुच्छेज्जा । सोवा तं इडिगारवमसमत्थो धारेउं । तेन अन्नत्थ उवट्ठाविजइ । उत्तिमट्टपडिवनस्स वा तत्थेव भावलिंगं दिज्जइ । मू(११) जत्तियमित्तं कालं तवसा उजहन्नएण छम्मासा। संवच्छरमुक्कोसं आसायइ जो जिनाईणं॥ चू. कालतो अनवट्ठप्पो जो जेत्तियं कालं अनुवरतदोसो सो तत्तियं कालं अनवटुप्पो । तवअनवटुप्पोदुविहो-आसायना-अणवठ्ठप्पो, पडिसेवणा-अनवट्ठप्पोयातत्यासायणामिमेसिंकरेजा। तित्थयर-पवयण-सुय-आयरिय-गणहराणं महिड्डियाणं । जहा सव्वोवायकुसलेहिं अइकक्खडदेसणाकया।जाणंताय किंघरवासे वसंति, भोगेय भुञ्जन्ति ।तहाइत्थीतित्य। संघमहिक्खिवई पडिनीयताए वा वट्टइ।अहवा भणइ अन्ने वा संघा अस्थि सियालसुणगाणं विगाणं ति। एवं सुर्य अहिक्खिवइ-पाययं ति । थाणे थाणे वा काया, पुनो पुनो वा वयाणि, पमाय-अप्पमाया वा । मोक्खदेसणाएजोइस-जोणिपाहुड-गणितेन वाकिंपओयणं।तहाआयरियंजच्चाईहिं अहिकिववा। तहागणहरंमहिड्डियां महिड्डियगहणेनमूलगणहरागहिया ।जोवाजम्मिंजुगेपहाणोतमहिक्खिवइ। इटिरससायगरुया, सुहसाया, परोवएसुजुया मंखा इव, गिहिवच्छलगान जईण ति एवमाईहिं आसाएंतोअनवट्ठप्पंपावेइ।एसआसायणा-अणवठ्ठप्पो।पडिसेवना-अनवटुप्पोइमेहिं कारणेहिं -साहम्मिय-अन्नधम्मिय-तेणियाएहत्थादालणादीहिंयआवञ्जइ।तत्य आसायणा-तवअनवट्ठप्पो जहन्नेण छम्मासा, उक्कोसेणं संवच्छरं । पडिसेवणा-अनवट्ठप्पो जहन्नेणं बारसमासा उक्कोसेणं बारस संवच्छराणि; इमाए गाहाए भिन्नइ--- मू. (१२) वासं बारस वासा पडिसेवि, कारणेन सव्वो वि। थोवं थोवतरं वा वहेज, मुंचेज वा सव्वं ॥ सो य जइ इमेहिं गुणेहिं जुत्तो तो अनवट्ठप्पतवं पडिवाइ। संघयणविरियआगमसुत्तत्थविहीए जो समग्गो उ। तवसी निग्गहजुत्तो पत्यणसारे अहिगयत्थे ।। तिलतुसतिभागमेत्तो वि जस्स असुहो न विजई भावो। निजूहणारिहो सो सेसे निजूहणा नत्यि ॥ एय गुणसंपउत्तो पावइ अनवट्टमुत्तमगुणोहो। एय गुण विप्पहूणे तारिसगम्मी भवे मूलं ॥ एयंता उस्सग्गेणं अववाएणपुन कुलगणसंधकजाई तेनाधीणाइंसिंहाइयकजं वापसाहियंति; तो थोवंथोवतरं वा से देना ।संघोवा से सव्व मेव मुञ्चेज्जा ।तस्स पुन अनवट्ठप्पतवं पडिवजमाणस्स को विही? किं वा तवं करेइ त्ति । एत्थ गाहा।मू. (९३) वंदइ न य बंदिजइ, परिहार-तवं सुदुचरं चरइ। ___ संवासो से कप्पइ, नालवणाईणि सेसाणि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56