Book Title: Agam Sutra Satik 38 Jitkalpa ChhedSutra 5
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ मूलं- 9 जावइएण विसुज्झइ; सुत्तभणियाओ अहियं ऊनं तम्पत्तं वा; न सुयमणुवत्तए । जे पुन सुयववहारी ते सुयमनुवत्तमाणा इंगिआगार-वत्त- नेत्त वयण-विगाराइएहिं २४ भावमुव- लक्खिऊण २५ तिक्खुत्तो अइयारं आलोयावेऊण; तं जहा सुओवएसेण पलिउञ्चियमपलिउञ्चियं वा आलोयणाकाले जं जहा आलोएज्जा तं तहा सुओवएसेण ववहरन्तीति । एस२६ सुयववहारो। २७ सुयाभावे आणाए ववहारं बबहरेज्जा । आणाववहारो वि सुयववहारानुसरिसो केवलं २८ निगूढाइयारविसेसेण२९ विसेसिओ ३० । धारणाववहारो वि सुयववहाराणुसरिसो, केवलं सुओवएसेण ३१ उचियपयाणं वेयावच्चकराईणमणुग्गहत्थो ३२ विसेसिओ । सुयववहारेगदेसो ३३ धारणाववहारो त्ति । धारणानंतरं जीयववहारो। सव्वत्थ य जीयववहारोऽनुवत्तए। दव्वखेत्तकाल-भावपुरिसपडिसेवणाधिइसंधयणावत्तिरूवं परूयेऊण पंचविहववहारमज्झे जीयववहारेण पगयं । जेन सो सावेक्खो चिरं धानुवत्तिरसतीति । पू. (२) संवर-विनिजराओ मोक्खस्स पहो, तवो पहो तासिं । तवसो य पहाणंगं पच्छित्तं, जं च नाणस्स ॥ चू. एईसे गाहाए सम्बन्धो । सीसो भणइ-'सम्मदंसण-नाणचरणसंवरविनिज्जरतवपयत्था पहाणा, ते सव्वे वि मोत्तुं तवेगदेसं पायच्छित्तं वक्खाणेउमुज्जया किमत्थं तुब्भे त्ति ?' । आयरिओ भणड़'पारंपरिएण चरणपयत्थस्स विसोहिकारणं पायच्छित्तं । चरणविसुद्धीए य कसिणकम्मपडलुव्वेल्लनानंतरं अव्वाबाहेक्कंति यच्चंतिय-परमसमसुहलक्खणो मोक्खो संपाविजइत्ति काउं पायच्छित्तमेव भण्णइ ।' संवरणं संवरं ढक्कणं पिहाणं ति एगट्ठा। विसेसेन निज्जरणं विनिजरणं । विनिजरा सोहणमिति एगठ्ठे । संवरण नवस्स कम्मस्स अनायाणं । निज्जराए पुव्वोवचियसुहासुहकम्पोग्गलपरिसाडो । अहवा विसेसियं भण्णइ-मिच्छादंसणाविरइकसायपमायजोगनिरोहो संवरो | कहं ? | मिच्छत्तावरोहेणं सम्मत्तपडिवत्तीए मिच्छत्तनिमित्तासवनिमित्तकम्मणो संवरणं कयं भवइ | एवं विरइपडिवत्तीए अविरइपञ्चयं कम्मं पच्चक्खायं भवइ । तहा कसाविवज्रणेण तन्निमित्तयं कम्मं वज्जियं होइ। तहा इंदिय-विगहा निद्दा- मज्ज- पमायासव-निरोहदारेण तप्पच्चयस्स कम्मणो निरोहो कओ भवइ । धावन - वग्गन - डेवन-लंघन - फोडणाइ- असुह-चेट्ठा - निवित्तीए कायजोगासवलद्धपवेसस्स कम्पुणो निरोहो भवइ । तहा हिंस- फरुसा लिय-पिसुण- असब्भूयडंभ-सढ- छलाइ-वायानि रोहेण तप्पञ्चयं कम्मं पञ्चक्खायं होइ तहा ईसा - Sमरिस-भय-सोगमिच्छाभिसंधाण-राग-दोसाकुसल संकप्पाइनिरोहेण तन्निमित्तं कम्मं वज्जियं होइ । निजरा पुन गुत्ति-समिइ- समणधम्म-भावना-मूलगुण-उत्तरगुण-परीसहोवसग्गाहिया सणरयस्स भवइ । गुत्ती तिविहा मणाइ । समिइ पंचविहा इरियाइ । समणधम्मो दसविहो खमाइ । भावना दुवालसविहा अनिच्चाइ | मूलगुणा पंचविहा पाणाइवायाइ-निवित्ती । उत्तरगुणा पिंडविसुद्धिमाइया । परीसहा बावीसं छुहाइया । उवसग्गा सोलस । हासा पदोसा वीमंसा पुढोवेमाया दिव्वा एए। हासा पदोसा वीमंसा कुसीलपडिसेवणा एए मानुसा । भया पदोसा आहारहेऊ अवच्चलेण सारक्खणया एए तेरिच्छा । घट्टणया थंभणया लेसणया पवडणया एए आयसंचेयणिया । सो य संवरो दुविहो - देसे सव्वे य। निजरा वि दुविहा देसे सव्वे य । जोगनिरोहकाले सेलेसि पडिवन्नस्स दुचरिमचरिमसमए सव्वसंवरो सव्वनिज्जरा य । सेसकाले देससंवरी देसनिजरा य । एवं For Private & Personal Use Only www.jainelibrary.org Jain Education International ९५

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56