Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
४ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रढ़ नाग तेतालीसमा.
""
1
66
अनियतक्षेत्र विभागोपगत सिद्धप्रतिपादनपर डुर्नय निरासार्थत्वादस्य । तथाचाहुरेके "रागादिवासनामुक्तं, चित्तमेव निरामयम् ॥ सदा नियतदेशस्थं, सिद्ध इत्यनिधीयते ॥ इत्यलं प्रसङ्गेन । ते च तीर्थादिसिद्धभेदादनेकप्रकारा जवन्ति । तथाचोक्तम् । ति - सिद्धा । अतिव सिद्धा । बिगर सिद्धा । श्रतिष्ठगर सिद्धा । सयंबुद्ध सिद्धा । पत्तेयबुद्धसिद्धा । बुद्धबो हिय सिद्धा । इबी लिंग सिद्धा । पुरिसलिंग सिद्धा । नपुंसगलिंग सिद्धा । सलिंग सिद्धा । अन्नलिंग सिद्धा । गिहिलिंग सिद्धा । एगसिद्धा । योग सिद्धा । इत्यत श्राह । सर्वसिद्धेभ्यः । सर्वे च ते सिद्धाश्चेति समासस्तेन्यः । अथवा " सिद्धिगतिमुपगतेभ्यः " इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरपुर्नयस्य व्यवच्छेदमाह । तथाचोक्तमधिकृतनयमतानुसारिभिः । गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः ॥ मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः " व्यवच्छेदश्चैतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाजावात्। " कर्म विशुद्धेभ्यः" इत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्यवत्सिद्धिप्रतिपादनपरस्येति । उक्तं च प्रक्रान्तनयदर्शना जिनिविष्टैः । प्रणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा ॥ मोदन्ते सर्वजावज्ञा - स्तीर्णाः परमपुस्तरम् ॥ इत्यादि । व्यवच्छेदश्चैतेषां कर्मसंयोगेन निष्ठितार्थत्वाद्वस्तुतः सिद्धत्वानुपपत्तेरिति । " सर्व सिद्धेभ्यः" इत्यनेन तु जङ्गचैव सर्वथा अद्वैतपक्ष सिद्धप्रतिपादनपरस्येति । तथाचोक्तं प्रस्तुतनया निप्रायमतावलम्बिनिः ॥ एक एव हि भूतात्मा, नूते जूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ व्यवच्छेदश्चास्य सर्वथा द्वैते बहुवचनगर्भ सर्वशब्दाभावात् सिद्धिगतिगमनाजावात् । नत्वा प्रणम्येत्यनेन तु समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्यय विधानान्नित्यानित्यैकान्तवादासाधुत्वमाह । तत्र क्त्वाप्रत्ययार्थानुपपत्तेः । तत्र नित्यैकान्तवादे तावदात्मन एकान्त नित्यत्वादप्रच्युतानुत्पन्न स्थिरैकस्वभावत्वा भिन्नकाल क्रियायकर्तृत्वानुपपत्तेः । क्षणिकैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराजावान्निकाल क्रियाद्वयं कर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण । गमनिकामात्रमेवैतदिति । जवति च चतुर्थ्यप्येवं नमन क्रियायोगेऽधिकृतगाथासूत्रान्यथानुपपत्तेः । आप्तश्च निर्युक्तिकारः । पित्रे सवित्रे च सदा नमामीत्येवमादिविचित्रप्रयोगदर्शनाच्च । कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा किमित्याह । दशकालिक नियुक्ति कीर्तयिष्यामि । तत्रकालेन निर्वृत्तं कालिकं प्रमाणकालेनेति जावः । दशाध्ययनत्ज्ञेदात्मकत्वाद्दशप्रकारं कालिकं प्रक्रारशब्दलोपाद्दशका लिकं । विशब्दार्थं तूत्तरत्र व्याख्यास्यामः । तत्र नियुक्तिरिति । निर्युक्तानामेव सूत्रार्थानां युक्तिः परिपाट्या योजनं निर्युक्तयुक्तिरिति वाच्यम् । युक्तशब्दलोपान्निर्युक्तिस्तां विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्तयिष्यामीति गाथार्थः । शास्त्राणि चादिमध्यावसानमङ्गल
1
I
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4755e1c3611e1bcac4a66f8d751fca00bf864f91f2f140729b9ab7478f2f2ac6.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 728