Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीसमा. णियत्ति ।” अनेन च कथानकेन न केवलं येन चेत्यस्यैव द्वारस्य नावार्थोऽनिहितः । किं तु यहा प्रतीत्यैतस्यापीति । तथाचाह नियुक्तिकारः ॥ मणगं पडुच्च सेचं-जवेण निचूहिया दसनयणा ॥ वेयालिया विया तम्हा दसकालियं णामं ॥ १५ ॥ दारं ॥ ॥२॥ मनकं प्रतीत्य मनकाख्यमपत्यमाश्रित्य शय्यंजवेनाचार्येण नियूंढानि पूर्वगताउकृत्य विरचितानि दशाध्ययनानि झुमपुष्पिकादीनि । वेयालिया वियत्ति। विगतः कालो विकालः विकलनं वा विकाल इति।विकालोऽसकलः खएमश्चेत्यनन्तरम्।तस्मिन् विकालेऽपराह्ने स्थापितानि न्यस्तानि सुमपुष्पिकादीन्यध्ययनानि यतः। तस्माद्दशकालिक नामाव्युत्पत्तिःपूर्ववत्। दशवैकालिकं वा विकालेन निवृत्तम् । संकाशादिपागचातुरर्थिकष्टक, तहितेष्वचामादेरित्या दिवृझे(कालिकं दशाध्ययननिर्माणं च तदैकासिकं च दशवैकालिकमिति गाथार्थः। एवं येन वा यहा प्रतीत्येति व्याख्यातम्।श्दानी यतो नियूंढानीत्येतठ्या चिख्यासुराह॥श्रायप्पवायपुवा, निबूढा होश धम्मपन्नत्ती ॥ कम्मप्पवायपुवा, मिस्स उ एसणा तिविहा ॥ १६ ॥ सच्चप्पवायपुवा, निधूढा होश वक्कसुजी उ॥ श्रवसेसा निघूढा, नवमस्स उ तश्यवर्ड ॥ १७ ॥ बी विथ थाएसोगणिपिडगाउँ डुवालसंगा॥एवं किर णिचूढं,मणगस्स अणुग्गहठाए ॥१॥व्याख्या॥ शहात्मप्रवादपूर्वं यत्रात्मनः संसारिमुक्ताद्यनेकनेदजिन्नस्य प्रवदनमिति । तस्मानियूंढा जवति धर्मप्रज्ञप्तिः षड्जीवनिका इत्यर्थः ॥ तथा कर्मप्रवादपर्वात्। किम् । पिएमस्य तु एषणा त्रिविधा नियूंढेति वर्तते । कर्मप्रवादपूर्व नाम यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति । तस्मात् किम् । पिएकस्यैषणा त्रिविधा गवेषणाग्रहणेषणायासैषणानेदनिन्ना नियूंढा सा पुनस्तत्रामुना संबन्धेन पतति ।
आधाकर्मोपत्नोक्ता ज्ञानावरणीयादिकर्मप्रकृतीबंधाति। उक्तं च । “आहाकम्मं लुंजमाणे समणे अकम्मप्पगडी बंधई" इत्यादि । शुद्धपिएलोपनोक्ता चाशुजान्न बनातीत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः । सत्यप्रवादपूर्वानियूंढा जवति वाक्यशुझिस्तु । तत्र सत्यप्रवादं नाम यत्र जनपदसत्यादेः प्रवदन मिति । वाक्यशुधिर्नाम सप्तममध्ययनम् । अवशेषाणि प्रथमहितीयादीनि नियूंढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्वितीयोऽपि चादेशः । श्रादेशो विध्यन्तरं गणिपिटकादाचार्यसर्वस्वाहादशाहादाचारादिलक्षणात् श्दं दशकालिकं किलेति पूर्ववत् नियूंढ मिति च । किमर्थम् । मनकस्योक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः। एवं यत इति व्याख्यातम् । अधुना यावन्तीत्येतत्प्रतिपाद्यते ॥ उमपुफियाश् या खलु, दस अनयणा सजिस्कुयं जाव ॥ अहिगारे विय एत्तो वोठं पत्तेयमेकेकं ॥१५॥ दारं ॥३॥ व्याख्या॥ तत्र घुमपुष्पिकेति प्रथमाध्ययननाम तदादीनि दशाध्ययनानि।सनिस्कुयं जावत्तिसनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 728