Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
६ राय धनपतसिंघ बढाउरका जैनागमसंग्रह नाग तेतालीसमा. णुलंगे, धम्मे काले य दविए य ॥ ३ ॥ व्याख्या ॥ श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतझानेऽनुयोगेनाधिकृतमनुयोगेनाधिकार इत्यर्थः । श्यमत्र नावना । नावमङ्गलाधिकारे श्रुतझानेनाधिकारः। तथाचोक्तम् । एवं पुण अहिगारो, सुयणाणेणं जर्ड सुएणं तु ॥ सेसाणमप्पणो वि य, अणुउंगे पश्व दिलंतो ॥ तस्य चोद्देशादयः प्रवर्तन्ते इति । उक्तं च ' सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुउंगो पवत्त॥' तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो नवतीत्यतो नियुक्तिकारेणाप्यन्यधायि श्रुतझानेऽनुयोगेनाधिकृतमिति । सोऽनुयोगश्चतुर्विधो नवति । कथम्। चरणकरणानुयोगः।चर्यत इति चरणं व्रतादि । यथोक्तम् ॥“वय (ए) समणधम्म (१०) (१७) वेया-वच्चं (१०) च बंजगुत्ती (ए)॥णाणादितियं (३) तव (१२) को-ह (४) निग्गहो होइ चरण मियं ॥” क्रियते इति करणं पिएमविशुध्यादि । उक्तं च॥"पिंमविसोही (४) समिरं, (५) नावण (१२) पडिमा (१५) य इंदियनिरोहो (५)॥ पडिलेहण (२५) गुत्ती (३),अनिग्गहा (४) चेव करणं तु॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः। अनुरूपो योगोऽनुयोगः। सूत्रस्यार्थेन साळमनुरूपः संबन्धो व्याख्यानमित्यर्थः। एकारशब्दः प्राकृतशैल्या प्रथमाद्वितीयान्तोऽपि अष्टव्यः । यथा “कयरे आग दित्तरूवे” इत्यादि।धर्म इतिधर्मकथानुयोगः। काले चेति कालानुयोगश्च गणितशति गणितानुयोगश्चेत्यर्थः। अव्यश्चेति अव्यानुयोगश्च।तत्र कालिकश्रुतं चरणकरणानुयोगः । ऋषिनाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः । सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः। दृष्टिवादस्तु व्यानुयोगः । इति । उक्तं च “ ॥ कालियसुअंच इसिना-सिया तश्या य सूरपन्नत्ती ॥ सबो य दिहिवा, चउबजे होश अणुजंगो ॥ शति गाथार्थः॥ इह चार्थतोऽनुयोगो द्विधा।अपृथक्त्वानुयोगःपृथक्त्वानुयोगश्च। तत्रापृथक्त्वानुयोगो यत्रैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्तेऽनन्तगमपर्यायार्थकत्वात्सूत्रस्य । पृथक्त्वानुयोगश्च यत्र कचित्सूत्रे चरणकरणमेव । क्वचित्पुनर्धर्मकथैवेत्यादि । अनयोश्च वक्तव्यता " ॥ जावंति अजवश्रा, अजापुहत्तं कालियाणुऊंगस्स। ते णारेणपुहत्तं, कालियसुयदिहिवाए य ॥” इत्यादेर्यन्थादावश्यक विशेषविवरणाच्चावसेयेति । श्ह पुनः पृथक्त्वानुयोगेनाधिकारः । तथा चाह नियुक्तिकारः॥ अपहुत्तपहुत्ताशे, निदिसि ए होश अहिगारो ॥ चरणकरणाणुजंगे-ण तस्स दारा श्मे हुँति ॥४॥ व्याख्या ॥ अपृथक्त्वपृथक्त्वे लेशतो निर्दिष्टस्वरूपे निर्दिष्टस्य चात्र प्रक्रमे जवत्यधिकारः। केन।चरणकरणानुयोगेन।तस्य चरणकरणानुयोगस्य धाराणि प्रवेशमुखान्यमूनि वक्ष्यमाणलक्षणानि नवन्तीति गाथार्थः ॥ निकेवेगहनिरु-तविहिपवित्ति य केण वा कस्स ॥ तदारनेयलकण-तयरिहपरिसा य सुत्तो ॥५॥ व्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 728