Book Title: Agam 41 Mool 02 Pind Niryukti Sutra
Author(s): Dulahrajmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 472
________________ ३०० पिंडनियुक्ति नीतोदक-वर्षासु गृहच्छादनप्रान्तगलितं जलं नीवोदकम्। (मवृ प. १५) परग्रामदूती-या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदूती। (मवृ प. १२६) परिणत-. जीवेन विप्रमुक्तं परिणतम्। (मवृ प. १६६) • दुग्धं दुग्धत्वात् परिभ्रष्टं दधिभावमापन्नं परिणतमुच्यते। (मवृ प. १६६) पश्चात्संस्तव- • गुणसंथवेण पच्छा, संतासंतेण जो थुणिज्जाहि। दायारं दिन्नम्मी, सो पच्छासंथवो होति ।। (गा. २२६) • यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तवः। (मवृ प. १४०) पाखण्डिमिश्र-यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रम्। (मवृ प. ८८) पिण्ड-पिण्डो नाम बहूनामेकत्र मीलनमुच्यते।। (मवृ प. २६) पूर्वसंस्तव-• गुणसंथवेण पुट्विं, संतासंतेण जो थुणिज्जाहि। दायारमदिन्नम्मि उ, सो पुव्विं संथवो होति॥ (गा. २२५) • मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्वसंस्तवो। (मवृ प. १४०) प्रकटदूती-सा तव माता स वा तव पिता एवं भणति-सन्देशं कथयति सा प्रकटदूती। (मवृ प. १२६) प्रणीत-जं पुण गवंतनेहं पणीतम्।। (गा. ३१२/१) प्रमाणदोष-पकामं च निकामं च, पणीतं भत्तपाणमाहारे। __ अतिबहुयं अतिबहुसो, पमाणदोसो मुणेयव्वो॥ (गा. ३१२) प्रादुष्करण ( दोष)-साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन वा प्रादुः--प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणम्। (मवृ प. ३५) प्राभृत-• कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्प्राभृतमुच्यते। (मवृ प. ३५) भक्तपानपूति-अत्तट्ठिय आदाणे, डोयं लोणं च कम्म हिंगू वा। तं भत्तपाणपूती......। (गा. ११३/४) भाव-भावो नाम मानसिकः परिणामः । (मवृ प. ३७) भावअधःकर्म-संजमठाणाणं कंडगाण लेसा-ठितीविसेसाणं। भावं अहे करेती, तम्हा तं भावहेकम्मं॥ (गा. ६४) भावपिंड-कम्माण जेण भावेण, अप्पगे चिणति चिक्कणं पिंडं, सो होति भावपिंडो...। (गा. ४६) मंख-मङ्खः-केदारको यः पटमुपदर्श्य लोकमावर्जयति। (मवृ ९६) मंत्र-• मन्त्राः प्रणवप्रभृतिका अक्षरपद्धतयः। (मवृ प. १२९) • सैव पुरुषदेवताधिष्ठिता असाधना वा मन्त्रः । (मवृ प. १२१) मण्डल-प्रविष्टस्यैकस्य मल्लस्य यल्लभ्यं भूखण्डं तन्मण्डलम्। (मवृ प. १२९) मार्गण-मार्गणं-निपुणबुद्ध्याऽन्वेषणम्। (मवृ प. २९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492