Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 12
________________ 乐乐所乐乐乐乐乐乐乐乐乐听听听听听听听听听听听乐听听听听听听听听乐乐国乐乐乐乐乐乐乐乐乐乐 HOROREXSEEEEEEEssss (१०) पहावामरणं पडमो सुरक्खंचो आसक्यारं (अधम्मदा) [ भ EMEMOREMIXMAMRA पाणावहकयरतीया पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्ठा पावं करेत्तुं होति य बहुप्पगारं, तस्स य पावस्स फलविवागं अयाणमाणा वड्ढंति महब्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणि, इओ आउक्खए चुया असुभकम्मबहुला उववज्जति नरएसु हुलितं महालएसु वयरामयकुड्डरुद्दनिस्संधिदारविरहियनिम्मद्दवभूमितलखरामरिसविसमणिरयघरचारएसुंमहोसिणसयावतत्तदुग्गंधविस्सउव्वेयजणगेसुबीभच्छदरिसणिज्जेसु निच्चं हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारवाहिरोगजरापीलिएसु अतीव निच्चंधकारतमिस्सेसु पतिभएसु ववगयगहचंदसूरणक् खत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयरुहिरुक्किण्णविलीणचिक्कणरसिया वावण्णकु हियचिक्खल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरअसिक्खुरकरवत्तधारासु निसितविच्छुयडंकनिवातोवम्मफरिसअतिदुस्सहेसु य अत्ताणासरणकडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु, तत्थ य अन्तोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेति उ ते सरीरं हुंडं बीभच्छदरिसणिज्ज बीहणगं अट्ठिण्हारुणहरोमवज्जियं असुभगंधदुक्खविसहं, ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउल(प्र० तिउल)उक्कडखरफरुसपयंडघोरबीहणगदारुणाए, किं ते ?, कं दुमहाकुं भियपयणपउलणतवगतलणभट्ठभज्जणाणि य लोहक डाहुक्कड्ढणाणि य कोट्टबलिकरणकोट्टणाणि य सामलितिक्खग्गलोहकंटकअभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लट्ठिसयतालणाणि य गलगवलुल्लंबणाणि सूलग्गभयणाणि य आएसपवंचणाणि खिंसणविमाणणाणि विघुट्ठपणिज्जणाणि वज्झसयमातिकाति य एवं ते पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं ककस जसायं सारीरं मानसं च तिव्वं दुव्विसहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सह करेति भीया, किं तं ?, अवि भायसामिमायबप्पताय जितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दाणि सि ? एवं दारुणो णिद्दय ! मा देहि मे पहारे उस्सासेतं मुहुत्तयं मे देहि पसायं करेहि मा रुस वीसमामि गेविज्जं मुयह मे मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति घेत्तूण य नरयपालाई तवियं तउयं से देति कलसेण अंजलीसुदगुण यतं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिण्णा तण्हाइयम्ह कलुणाणि जंपमाणा विप्वेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहूणा विपलायंति य मिगा इव वेगेण भयुव्विग्गा, घेत्तूण बला पलायमाणाणं निरणुकंपा मुहं विहाडेत्तुं लोहडंडेहिं कलकलं ण्हं वयणं सि छु भंति के ई जमकाइया पासंता, तेण दड्ढा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव, एवं पलवितविलावकलुणाकंदियबहुरुन्नरुदियसद्दो परिदेवितरुद्धबद्धयनारकारवसंकुलो णीसट्ठो रसियभणियकुविउक्कूइयनिरयपालतज्जिय गेण्हक्कम पहर छिंद भिंद है उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुज्जो हण विहण विच्छुभोच्छुब्भ आकड्ढ विकड्ढ, किं ण जंपसि ? सराहि पावकम्माई दुक्कयाइं एवं वयणमहप्पगब्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महाणगरडज्झमाणसरिसो निग्घोसो सुव्वए अणिट्ठो तहियं नेरइयाणं जाइज्जताणं जायणाहिं, किं ते ?, असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलन्तवेयरणिकलंबवालुयाजलियगुहनिरंभणउसिणोसिणकंटइल्लदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं, किं ते ?, मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोततोमरसूललउलभिडिमालसद्द(द्ध)लपट्टिसचम्मेठ्ठदुहणमुट्ठियअसिखेडगखग्गचावनारायकणककप्पणिवासिपरसुटकतिक्खनिम्मल अण्णेहि य एवमादिएहिं असुभेहिं वेउव्विएहिं पहरणसतेहिं अणुबद्धतिव्ववेरा परोप्परवेयणं उदीरेति अभिहणंता, तत्थ य मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहा जंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता णिम्मूललूणकण्णोठ्ठणासिका छिण्णहत्थपादा असिकरकयतिक्खकोतपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगत्तकुंतग्गभिण्णजज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा (निग्गयंगजीवा पा०) तत्थ य विगसुणगसियालकाकमज्जारसरभदीवियवियग्धवगसदूलसीहदप्पियखुहाभिभूतेहिं णिच्चकालमणसिएहिं O須與劣历历明明失明明明明明明明明听听听听听听听听听听听乐乐乐明明明明明明明明明明明明明明明明明明 ROYo 5 5555 श्री आगमगुणमंजूषा - ७३५ E FONOR

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33