Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 24
________________ (१०) पण्हावागरणं बीओ सुयक्खंधो ६ अ. १ संवरदाराई (१५) ******** जेविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा को डुबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति अणंतं असरणं दुरंतं अधुवमणिच्चं असासयं पावकम्मनेम्मं अवकिरियव्वं विणासमूलं वहबंधपरिकिलेसबहुलं अणंतसकिलेसकारणं, ते तं धणकणगरयणनिचयं पिंडिंता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्ख (प्र० भय) संनिलयणं, परिग्गहस्सेव य अट्टाए सिप्पससिक्खए बहुजणो कलाओ य बावत्तरिं सुनिपुणाओ लेहाइयाओ सउणरूयावसाणाओ गणियप्पहाणाओ चउसद्धिं च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं अत्थइसत्थच्छरूप्पवायं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहूसु कारणसएस जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी, परिग्गहस्सेव य अट्टाए करंति पाणाण वहकरणं अलियनियडिसा इसंपओगे परदव्वअभिज्जा सपरदारअभिगमणासेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छामहिच्छप्पिवाससतततिसिया तण्हगेहिलोभघत्था अत्ताणा अणिग्गहिया करेति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणअण्हवगा इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दव्वाइं अनंतकाई इच्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अत्थि सव्व- (१३२) जीवाणं सव्वलोए ।१९। परलोगम्मि य नट्टा तमं पविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पज्जत्तमपज्जत्तग एवं जाव परियट्टंति दीहमद्धं जीवा लोभवससंनिविट्ठा, एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारूणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न अवेततित्ता अत्थि हु मोक्खेत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य परिग्गहस्स फलविवागं. एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो । चरिमं अधम्मदारं समत्तं | २० | 'एएहिं पंचहिं असंवरेहिं (प्र० आसवेहिं) रयमादिणित्तुमणुसमयं । चउविहगइपज्जंतं अणुरियति संसारं ||४|| सव्वगईपक्खंदे काहिति अणंतए अकयपुण्णा । जे य न सुणंति धम्मं सुणिऊण य जे पमायंति || ५ || अणुसिद्वंपि बहुविहं मिच्छाद्दिट्ठी य जे नरा अहमा (प्र० अबुद्धिया) । बद्धनिकाइयकम्मा सुणंति धम्मं न य करेन्ति ||६|| किं सक्का काउं जे जं नेच्छइ ओसहं मुहा पाउं । जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ||७|| ★★★पंचेव (प्र० ते) उज्झिऊणं पंचेव य रक्खिऊण भावेणं । कम्मरयविप्पमुक्का सिद्धिवरमणुत्तरं जंति ॥८॥ द्वारं ५ ॥ जंबू ! - ★★★ 'एतो संवरदाराइं पंच वोच्छामि आणुपुव्वीए। जह भणियाणि भगवया सव्वदुहविमोक्खणट्ठाए || ९ || पढमं होइ अहिंसा बितियं सच्चवयणंति पण्णत्तं । दत्तमणुन्नाय संवरो य बंभचेरमपरिग्गहत्तं च ॥ १०॥ तत्थ पढमं अहिंसा तसथावरसव्वभूयखेमकरी । तीसे सभावणाए किंचि वीच्छं गुणुद्देसं ॥ ११ ॥ ताणि उ इमाणि सुव्वय ! महव्वयाइ (लोकहियसवयाइं) सुयसागरदेसियाइं तवसंजममहव्वयाइं सीलगुणवरव्वयाइं सच्चज्जवव्वयाइं नरमतिरियमणुयदेवगतिविवज्जकाई सव्वजिणसासणगाइं कम्मरयविदारगाइं भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरूत्तराई (सम्पुरिसतीरियाई पा० ) सप्पुरिसनिसेवियाई निव्वाणगमणमग्गसग्गप्पणायकाई (याणगाई पा०) संवरदाराई पंच कहियाणि उ भगवया, तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरम लोगस्स भवति-दीवो ताणं सरणं गती पइट्ठा निव्वाणं निव्वुई समाही सत्ती कित्ती कंती रती य विरती य सुयंगतित्ती १० दया विमुत्ती खन्ती सम्मत्ताराहणा महंती बोही बुद्धी धिती समिद्धी रिद्धी २० विद्धी ठिती पुट्ठी नंदा भद्दा विसुद्धी लद्धी विसिट्ठदिट्ठी कल्लाणं मंगलं ३० पमोओ विभूती रक्खा सिद्धावासो अणासवो केवलीण ठाणं सिवं समिई सीलं संजमो ४० त्तिय सीलपरिघरो संवरो य गुत्ती ववसाओ उस्सओ जन्नो आयतणं जतणमप्पमातो आसासो ५० वीसासो अभओ सव्वस्सवि अमाघाओ चोक्ख पवित्ती सूती पूया विमल पभासा य निम्मलतर ६० त्ति एवमादीणि निययगुणनिम्मियाइं पज्जवनामाणि होति अहिंसाए भगवतीए । २१ | एसा सा भगवती अहिंसा जा सा भीयाणंविव सरणं पक्खीणंपिव गमणं तिसियाणंपिव सलिलं खुहियाणंपिव असणं समुद्दमज्झेव पोतवहणं चउप्पयाणंव जब 05 OR 5 श्री १०० ****

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33