Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
CSC乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐国乐乐乐乐乐乐乐乐乐乐乐乐
SE0%%%%%%%%%5555 (१०) पण्हावागरणं बीआ सुयकम्बंधी अ. ३संबरदाराई [१९]
155555583%sEXEINOR अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणोहत्थपायनिभियं निग्गंथं णेट्ठिकं निरुत्तं निरासवं निभयं विमुत्तं उत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं मणिमुत्तिसिलप्पवालकंसदूसरययवरकणगरयणमादि पडियं पम्हुटुं विप्पणटुं न कप्पति कस्सति कहेउं वा गेण्हिउँ वा अहिरन्नसुवन्निकेण समलेढुकंचणेणं अपरिग्गहसंबुडेणं लोगंमि विहरियव्वं, जंपिय हो जाहि दव्वजातंखलगतं खेत्तगतं रन्न(जलथलगयं खेत्त पा०) मंतरगतं वा किंचि पुप्फफलतयप्पवालकंदमूलतणकट्ठसक्करादि अप्पं च बहुं च अणुं च थूलगं वा न कप्पति उग्गहंमि अदिण्णंमि गिहिउं जे, हणि २ उग्गहं अणुन्नविय गेण्हियव्वं वज्जेयव्वोय सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबलदंडगरयहरणनिसेज्जचोलपट्टगमुहपो-त्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हइ परस्स नासेइ(सो)जं च सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरितंच, जेविय पीढफलगसेज्जासंथारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चेव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अणुबद्धवेरे य निच्चरोसी से.तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं?, जे से उवहिभत्तपाणसंगहणदाणकुसले अच्चंतबालदुब्बलगिलाणवुडखमके पवत्तिआयरिउवज्झाए सेहे साहम्मिके तवस्सीकुलगणसंघचेइयढे य निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेति, न य अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढफलगसेज्जासंथारगवत्थपायकंबलडंडगरयहरणनिसेज्जचोलपट्टय- मुहपोत्तियपायपुच्छणाइभायणभंडोवहिउवगरणं न य परिवायं परस्स जंपति ण यावि दोसे परस्स गेण्हति परववएसेरवि न किंचि गेण्हति न य विपरिणामेति कंचि जणं न यावि णासेति दिन्नसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संगहोवग्गहकुसले से तारिसते आराहते वयमिणं, इमं च परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहितं पेच्चाभावितं
आगमेसिभ सुद्दे नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमापंच भावणातो ततियस्स वयस्स होति परदव्वहरणवेरमणपरिरक्खणट्ठयाए, # पढमं देवकुलसभप्पवावसहरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउज्जाणजाणसालाकुवितसालामंडवसुन्नघरसुसाणलेण आवणे अन्नंमि य एवमादियंमि ॐ दगमट्टियबीजहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसितसंमज्जिउस्सित्तसोहियछायण(प्र०
छगण)दूमणलिंपणअणुलिंपणजलणभंडचालणे अंतो बहिं च असंजमो जत्थ वट्टती संजयाण अट्ठा वज्जेयव्वो हु उवस्सओ से तारिसए सुत्तपडिकुटे, एवं विवित्तवासवसहिसमितिजोगेर भावितो भवति अंतरप्पा निच्वं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुन्नायओग्गहरुती, बितीयं आरामुज्जाणकाणणवणप्पदेसभागे जं किंचि इक्कडं व कढिणगं च जंतुगं च परामरकुच्चकुसडब्भपलालमूयगवक्कयपुप्फ- फलतयप्पवालकंदमूलतणकट्ठसक्करादी गेण्हइ सेज्जोवहिस्स अट्ठे न कप्पए उग्गहे अदिन्नंमि गिण्हेउं जे हणि २ उग्गहं अणुन्नविय गेण्हियव्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निच्च अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती, ततीयं पीढफलगसेज्जासंथारगट्ठयाए रुक्खा न छिदियव्वा नवि छेदणेण भेयणेण सेज्जा कारेयव्वा जस्सेव उवस्सते वसेज्ज सेज्जं तत्थेव गवेसेज्जा न य विसमं समं करेज्जा न य निवायपवायउस्सुगत्तं न डंसमसगेसु खुभियव्वं अग्गी धूमो न कायव्वो, एवं
संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुते समिए एगे चरेज धम्म, एवं सेज्जासमितिजोगेण भावितो भवति म अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती, चउत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खद्धं ण म वेगितं न तुरियं न चवलं न साहसं नय परस्सपीलाकरं सावज तह भोत्तव्वं जह सेततियवयं न सीदति साहारणपिंडवायलाभे सुहुमं अदिन्नादाण (विरमणवयनियमणं, वयनियमवेरमणं पाठ) एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती,
--- En B ate Persooallie Only
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听玩乐乐乐乐所乐于听听听听听听
Education International 2010_03
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33