Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१०) पण्हावागरणं पढमो सुयवधी २,३ आसवदारं (अधम्मदार) [६]
मच्छियाणं. संखके खुल्लए य साहिति मगराणं (मग्गिणं पा०) अयगरगोणसंमंडलिदव्वीकरे मउली य साहिति वालवीणं (वायलियाणं पा०) गोहासेहगसल्लंगसरडके य साहिति लुद्धगाणं गयकुलवानरकुले य साहिति पासियाणं सुकबरहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजावणं च साहिति गोम्मियाणं धरधन्नगवेलए य साहिति तक्कराणं गामागरनगरपट्टणे य साहिति चारियाणं पारघाइयपंथघातियाओ साहंति गंठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछणधमणदुहणपोसणवणणदवणवाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिंलप्पवालरयणागरे य साहिति आगरीणं पुप्फविहिं फलविहिं च साहिति मालियाणं अग्घमहुकोसए य साहिति वणचराणं जंताई विसाई मूलकम्मं आहेव (हिव्व पा० ) णआविंधणआभिओगमंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकराणं उक्खंधे गामघातवाओ वणदहणतलागभेयणाणि बुद्धिविसविणासणाणि वसीकरणमादियाइं भयमरणकिलेसदोसजणणाणि भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाइं सच्चाईपि ताइं हिंसकाई वयणाई उदाहरंति पुट्ठा वा अपुट्ठा वा परतत्तियवावडा य असमिक्खियभासिणो उवदिसं सहसा उट्ठा गोणा गवया दंमंतु परिणयवया अस्सा हत्थी गवेलगकुक्कुडा य किज्जंतु किणावेध य विक्केह पयह य सयणस्स देह पियय (खादत पिबत दत्त च पा० ) दासिदासभयकभाइल्लका य सिस्सा य पेसकजणो कम्मकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया भे करित्तु (करिंतु पा०) कम्मं गहणाई वणाई खेत्तखिलभूमिवल्लराई (छिद्यन्तामखिलभूमिवल्लराणि पा०) उत्तणघणसंकडाई डज्झंतु सूडिज्जंतु य रुक्खा भिज्जंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुज्झंतु पीलिज्जंतु य तिला पयावेह य इट्टकाउ मम घरट्ठयाए खेत्ताइं कसह कसावेह य लहुं गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताइं गेण्हेह करेह संचयं परिजणट्टयाए साली वीही जवा य लुच्चंतु मलिज्जंतु उप्फणिज्जंतु य लहुं च पविसंतु य __कोट्ठागारं अप्पमहउक्कोसगा य हमंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा वट्टंतु य संगामा पवहन्तु य सगडवाहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ होउ दिवसेसु करणेसु मुहुत्तेसु तिहिसु य अज्ज होउ ण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सज्जणपरियणस्स य नियकस्स य जीवियस्स परिरक् खणट्टयाए पडिसीसकाई च देह देह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधूवावकरपुप्फफल (प्र० बलि) समिद्धे पायच्छित्ते करेह पाणाइवायकरणेणं बहुविहेणं विवरी उप्पाय दुस्सु मिणपावसउणअसोमग्गहचरियअमंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाणं सुद्ध हओ सुठु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियप्पाणो अलियधम्मणिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेत्तु होति य बहुप्पयारं ।७| तस्स य अलियस्स फलविवागं अयाणमाणा वड्ढेति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणि तेण य अलिएण समबद्धा आइद्धा पुण॰भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया. ते य दीसंतिह दुग्गया दुरंता परवसा अत्थभोगपरिवज्जिया असुहिता फुडियच्छविबभच्छन्न खरफरूसविरत्तज्झामज्झसिरा निच्छाया लल्लविफलवाया असक्कतमसक्कया अगंधा अचेयणा दुभंगा अकंता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरन्धमूया य मम्मणा अकं (क पा०) तविकयकरणा णीया णीयजणनिसेविणो लोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदअज्झप्पसमयसुतिवज्जिया नरा धम्मबुद्धिवियला अलिएण य तेणं पडज्झमाणा असंतएण य अवमाणणपट्ठिमंसाहिक्खेव पिसुणभेयणगुरूबंधवसयणमित्तवक्खारणादियाइं अब्भक्खाणारं बहुविहाई पावेंति अणुपमाणि (अमणोरमाइं पा० ) हिययमणदूमकाई जावज्जीवं दुरूद्धराइं अणिट्ठसरफरूसवयणतज्जणनिब्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उवलभंति अच्छंतविपुलदुक्खसयसंपलि (प्र० उ त्ता. एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अहो बहुदुक्ख महब्भओ बहुरयप्पगाढो दारूणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदण महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं तं वितीयंपि अलियवयणं लहुसगलहुचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं 5 श्री आगमगुणमंजूषा - १३८
TOK
7666666
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33