Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
KG:055555555555555
(१०) पण्हावागरणं पढमा सुयक्ग्बंधा ३ आसबदारं (अधम्मंदारं) [८]
5555555555FOOK
CC乐听听听听听听听听玩乐乐乐乐乐乐乐乐乐乐于乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐3C
दिन्नपहारमुच्छितरूलं तवें भल विलावकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिलुक्के छिन्नधयभग्गरहवरनट्ठ + सिरकरिकलेवराकिन्नपतितपहरणविकिन्नाभरणभूमिभागे नच्चंतकबंधपउरभयंकर वायसपरिलेंतगिद्धमंडलभमंतच्छायंधकारगंमीरे वसुवसुहविकंपितव्व
पच्चक्खपिउवणं परमरूद्दवीहणगं दुप्पवेसतरगं अभिवयंति संगामसंकडं, परधणं महंता अवरे पाइक्कचोरसंधा येणावतिचोरवंदपागडिढका य अडवीदेसदुग्गवासी कालहरितरत्तपीतसुक्कि ल्ल अणे गसयचिंघपट्टबद्धा परविसए अभिहणं ति लुद्धा धणस्स कजे रयणागरसागरं च ॥ उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं पायालसहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंधकारं वरफेणपउरधवलपुलंपुलसमुट्ठियट्टहासं मारूयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरियआपूरमाणगंभीरविपुलआवत्तचवलभममाणगुप्पमाणु च्छलंतपच्चोणियत्तपाणियपधावियखरफरूसपयंडवाउलियससलिलं फुटुंतवीतिकल्लोलसंकुलजलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपउरं कायरजणहिययकंपणं घोरमारसंतं महब्भयं भयंकरं पतिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंब उप्पाइयपवणणितनोल्लियउवरूवरितरंगदरियअतिवेगवेगचक्खुपहमुच्छरंतं कत्थई गंभीरविपुलगज्जियगुंजियनिग्धायगरूयनिवतितसुदीहनीहारिदूर सुव्वंतगंभीरधुगुधुगंतसई पडिपहरूभंतजक्खरक्खसकुहंडपिसाय (रूसियतज्जाय पा०) उवसग्गसहस्ससंकुलं बहूप्पाइय (उवद्दव पा०) भूयं विरचितबलिहोमधूवउवचारदिन्नरूधिरच्चणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकप्पोवमं दुरंतमहानईनईवइमहाभीमदरिसणिज्जं दुरणुच्चरं विसमप्पवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहिं हत्थतरकेहिं वाहणेहिं अइवइत्ता समुद्दमज्झे हणंति गंतूण जणस्स पोते परदव्वहरण (हराण) रभसनिरणुकंपा (नरापा०) निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते यधणसमिद्धे हणंति थिरहिययछिन्नलज्जा बंदिग्गहग्गोग्गहे य गेण्हंति दारूणमती णिक्किवा धणियं हणंति छिदंति गेहसंधि निक्खित्ताणि य हरंति धणधन्नदव्वजायाणि जष्पवयकुलाणं णिग्घिणमती परस्स दव्वाइं जे अविरया०, तहेव केइ अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलियसरसदरदड्ढकडिढयकलेवरे रूहिरलित्तवयणअखत (अदर पा०) खातियपीतडाइणिभमंतमयंकरे जंबुयक्खिक्खियंते घूयकयघोरसद्दे वेयालुट्ठियनिसुद्धकहकहितपहसितबीहणकनिरभिरामे अतिदुब्भिगंधबीभच्छदरिसणिज्जे सुसाणवणसुन्नघरलेणअंतरावणगिरिकंदरविसमसावयसमाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्ढच्छवी निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झुझिया किलंता मंसकुणिमकंदमूलजंकिंचियाहारा उव्विग्गा उप्पुया असरणा अडवीवासं उवेति वालसतसंकणिज्ज अयसकरा तक्करा भयंकरा कास हरामोत्ति अज्ज दव्वं इति सामत्थं करेति गुज्झं बहुयस्स जणस्स कज्जकरणेसु विग्घकरा मत्तपमत्तपसुत्तवीसत्थछिद्दधाता वसणब्भुदएसु हरणबुद्धी विगव्व रूहिरमहिया परेति नरवतिमज्जायमतिकंता सज्जणजणदुगुंछिया सकम्मेहिं पावकम्मकारी असुभपरिणयाय दुक्खभागी निच्चाइलदुहमनिव्वुइमणा इहलोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा।११। तहेव केइ परस्स दव्वं गवे समाणा गहिता य हया य बद्धरूद्दा य तुरियं अतिधाडिया पुरवरं समप्पिया चोरग्गहचारभड चाडुकराण तेहि य कप्पडप्पहारनिद्दयआरक्खियखरफरू सवयणतज्जणगलच्छल्लच्छल्लणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगा (गभया पा०) भिभूया अक्खित्तनियंसणा मलिणदंडिखंडनिवसणा उक्कोडालंचपासमग्गणपरायणेहि दुक्खसमुदरीणेहिंगोयम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जयकुदंडगवरत्तलोहसंकलहत्थंदुयवज्झपट्टदामकणिक्कोडणेहिं अन्नेहि य एवमादिएहिं गोम्मिकभंडोवकरणे हिं दुक्खसमुदीरणे हिं संकोडमोडणाहिं वज्झंति मंदपुन्ना संपुडकवाड लोहपंजरभूमिघरनिरोहकू व
चारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलणबंधणविहम्मणाहि य विहेडयन्ता अवकोडकगाढउरसिरबद्धउद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा या Ker.c$$$$$$$555555555555555 श्री आगमगुणमजपा - ०४० $555555555555555555ROR
39555听听听听乐听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听乐253
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33