Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 19
________________ (१०) पण्हावागरणं पढमी सुयक्खंधो ३,४ आसवदारं (अधम्मवार) (१०) 155555555555555OKOT %%%%HOTOS %%%%%% %%%%%%%%%%%%%%%% भवसयसहस्सजलसंचयं अणंतं उव्वेयणय अणोरपार महब्भयं भयंकर पइभयं अपरिमियमहिच्छ कलुसमतिवाउवेगउद्धम्ममाणआसापिवासपायालकामरतिरागदोसबंधणबहुविहसंकप्पविपुलदगरयरयंधकारं मोहमहावत्तभोगभममाणगुप्प-माणुच्छलंतबहुगब्भवासपच्चोणियत्तपाणियं पधावित (वाहिय पा०) वसणसमावन्नरून्नचंडमारूयसमाहयामणुन्नवीचीवाकुलितभग्गफुटुंतनिट्ठकल्लोलसंकुलजलं पमातबहुचंडदुट्ठसावयसमाहयउद्धायमाणगपूरघोरविद्धंसणत्थबहुलं अण्णाणभमंतमच्छ परिहत्थं अनिहुति दियमहामगरतुरियचरियखोखुब्भमाणसंतावनिचयचलंतचवलचंचलअत्ताणऽसरणपुव्वकयकम्मसंचयोदिन्नवज्जवेइज्जमाणदुहसयविपाकघुन्नतजलसमूहं इड्डिरससायगारवोहारगहियकम्मपडिबद्धसत्तकड्डिज्जमाणनिरयतलहुत्तसन्नविसन्नबहुला अरइरइभयविसायसोगमिच्छत्तसेलसंकडं अणातिसंताणकम्मबंधणकिले सचिक्खिल्लसुदुत्तरं अमरनरतिरियनिरयगतिगमणकडिलपरियत्तविपुलवेलं हिंसाऽलिय अदत्तादाणमेहुणपरिग्गहारंभकरणकारावणाणु-(१३१) मोदणअट्ठविहअणिट्ठकम्मपिडितगुरुभारक्वंतदुग्गजलोघदूरपणोलिज्जमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंतमहंतमणवयग्गं रुई संसारसागरं अट्ठियं अणालंबणमपतिट्ठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अणालोकमंधकार अणंतकालं निच्वं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उब्विगावासवसहिं जहिं २ आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवज्जिया अणिट्ठा भवंति अणादेज्जदुविणीया कुठाणासणकुसेजकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरुवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपन्भट्ठा दारिद्दोवद्दवाभिभूया निच्च परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेससमुदयविहिं निदंता अप्पकं कयंतं च परिवयंता इह य पुरेकडाइं कम्माई पावगाइं विमणसो सोएण डज्झमाणा परिभूया होति सत्तपरिवज्जिया यसोभासिप्पकलासमयसत्थपरिवज्जिया जहाजायपसुभूया अवियत्ता णिच्चनीयकम्मोवजीविणो लोयकुच्छणिज्जा मोघमणोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होति अफलवंतका य सुट्ठविय उज्जमंता तद्दिवसुज्जुत्तकम्मकयदुक्खसंठवियसित्थपिंडसंचयपक्खीणदव्वसारा निच्चं ॥ अधुवधणधण्णकोसपरिभोगविवज्जिया रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगोनिस्साणमग्गणपरायणा वरागा अकामिकाए विणेति दुक्खं णेव सुहं णेव निव्वुति उवलभंति अच्वंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढोदारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अत्थि उ मोक्खोत्ति एवमाहंसु, णायकुलनंदणो महप्पा जिणोउ वीरवरनामधेजो कहेसी य अदिण्णादाणस्स फलविवागंएयं, तं ततियंपि अदिन्नादाणं हरदहमरणभयकलुसतासणपरसंतिकभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं, * ततियं अहम्मदारं समत्तंतिबेमि ।१२ ॥द्वारं ३ ॥ जंबू ! अबंभं च चउत्थं सदेवमणुयासुरस्स ★★★ लोयस्स पत्थणिज्ज पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उड्ढनरयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविघातदुविघायं दसणचरित्तमोहस्स हेउभूयं चिरपरिचितमणुगयं दुरतं, चउत्थं अधम्मदारं।१३। तस्स य णामाणि गोन्नणि इमाणि होति तीसं, तं०- अबंभ मेहुणं चरंतं संसग्गि सेवणाधिक्कारो संकप्पो बाहणा पदाणं दप्पो मोहो मणसंखेवो १० अणिग्गहो वुग्गहो विघाओ विभंगो विब्भमो अधम्मो असीलया गामधम्मतित्ती रति राग २० कामभोगमारो वेरं रहस्सं गुज्झं बहुमाणो बंभचेरविग्यो वावत्ति विराहणा पसंगो कामगुणो ३० त्तिविय, तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं ।१४ । तं च पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणिया अणवं निपणवं नियइसिवादियभूय-वादियकं दियमहाकं दियकु हंडपयंगदेवा KOKG555555555555555555555555555555555555555555555555500 %%%%%%%%%%%%%%%% 0 SHOROS995555555555555555555 श्री आगमगुणमंजूषा-७४२555555555555555555555555555OORA

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33