Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
G555555555555555
(१८) पाहाबागरणं पढमा सुयकवंधा ४ आगवदारं (अधम्मदार) [१२]
$$
$$$$$
$$$$$
C
OC$乐乐乐听听听听听听听听乐乐乐明明纸听听国乐乐乐乐乐乐乐乐乐乐听乐乐玩玩乐乐乐乐听听听听听听听乐55
सपयरगमुत्तदामलम्बन्तभूसणे हिं नरिंदवामप्पमाणरूं दपरिमंडले हिं सीयायववायवरिसविसदोसणासे हिं तमरयमलबहुलपडलधाडणपहारे हिं मुद्धसुहसियच्छायसमणुबद्धेहि वयरामयवस्थिणिउणजोइयअडसहस्सवरकं चणसलागनिम्मिएहि सुविमलरययसुठु च्छइएहिं णिउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयपडिहयपुणरविपच्चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं पा०) सूरमिरीयकवयं विणिम्मुयंतेहि सपतिदंडे हिं आयवत्तेहि धरिज तेहिं विरायंता ताहि य पवरगिरिकु हरविहरणसमुट्ठियाहिं निरूवयचमरपच्छिमसरीरसंजाताहिं अमइलसियकमलविमुकु लुज्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनिम्मलाहिं
पवणायचवलचलियसललियपणच्चियवीइपसरियखीरोदगपवरसागरूप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं ओवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चेव कलिया नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहि कालागुरूपवरकुंदुरूक्कतुरूक्क धूववरवासविसदगंधुधुयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसल (कणग पा०) पाणी संखचक्कगयसत्तिणंदगधरा पवरूज्जलसुकंतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा एगावलिकंठरतियवच्छासिरिवच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंत वियसंतचित्तवणमालरतियवच्छा(प्र० लक्खणवंजणगुणोववेया) अट्ठसयविभत्तलक्खणपसत्थसुंदरविराइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोसिज्जवाससा पवरदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहा सीहविक्कमगई अत्थमियपवररायसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा अणेगवाससयमातुवंतो भज्जाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता (न्ता) तेवि उवणमंति मरणधम्म अवितत्ता कामाणं । भुज्जो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला नाणामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रज्जसिरि विपुलमणुभवित्ता (न्ता) विक्कोसंता बलेण मत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं, भुज्जो उत्तरकुरूदेवकुरूवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भोगसस्सिरीया पसत्थसोमपडिपुण्णरूवदरसणिज्जा सुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणकोमलतला सुपइट्ठियकुम्मचारूचलणा अणुपुव्वसुसंहयं (जायपवरं पा०) गुलीया उन्नयतणुतंबनिद्धनखा संठितसुसिलिट्ठगूढ गोंफा एणीकु रूविंदावत्तवट्टाणुपुग्विजंघा ॥ समुग्गनिमग्गगूढजाणूवरवारणमत्ततुल्लविक्कमविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयव्व निरूवलेवा पमुइयवरतुरगसीहअतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुररविकिरणबोहियविकोसायंतपम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरूसरिसवरवइरवलियमज्झा उज्जुगसमसहियजच्चतणुकसिणणिद्धआदेजलडहसूमालमउयरोमराई झझविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीणरइयपासा अकरंडुयकणगरूयगनिम्मलसुजायनिरूवहयदेहधारी कणगसिलातलपसत्थसमतलउवइयविच्छिन्नपिहुलवच्छा जुयसंनिभपिणरइयपीवरपउट्ठसंठियसुसिलि-द्वविसिट्ठलट्ठसुनिचितघणथिरसुबद्धसंधी पुरवरवरफलिहवट्टियभुया भुयईसरविपुलभोगआयाण फलिउच्छूढदीहबाहू रत्ततलोवतियमउयमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरूइलनिद्रणक्खा निद्धपाणिलेहा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्क पाणिलेहा दिसासोवत्थियपाणिले हा रविससिसंखवरचक्क दिसासोवत्थियविभत्तसुविरइयपाणिले हा
वरमहिसवराहसीहसदूलसिंहनागरवरपडिपुन्नविउल खंधा चउरंगुलसुप्पमाणकंबुवरसरिसग्गीवा अवट्ठियसुविभत्तचित्तमंसू उवचियमसलपसत्थसदूलविपुलहणुया म ओयवियसिलप्पवालबिबफलसंनिभाधराट्ठा पंडुरससिसकलविमलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी अखंडदंता अप्फुडियदंता अविरलदंता
सुणिद्धदंता सुजायदंता एगदंतसेढिव्व अणेगदंता हुयवहनिद्धंतधोवतत्ततवणिज्जरत्ततलतालुजीहा गरूलायतउज्जुतुंगनासा अवदालियपोंडरीयनयणा ROOF+ 55555श्री आगमगुणमंजूषा-७४४
# 555
5555$$OOK
0明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听少于450高
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33