Book Title: Agam 08 Antgaddasao Attham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ अम्हे भद्दिलपुरे नगरे नागस्स गाहावइस्स पुत्ता सुलसाए भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नल वग्गो-३, अज्झयणं-८ कूबर-समाणा अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोच्चा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया । तणं अम्हे जं चेव दिवसं पव्वइआ तं चेव दिवसं अरह अरिट्ठनेमिं वंदामो नमसामो इमं एयारूवं अभिग्गहं अभिगिण्हामो इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं०, तए णं अम्हे अरहया अरिट्ठनेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छछद्वेणं जाव विहरामो, तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेत्ता जाव अडमाणा तव गेहं अनुप्पविट्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अण्णे, देवइं देविं एवं वदंति वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं तीसे देवईए देवीए अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पण्णे-एवं खलु अहं पोलासपुरे नयरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिआ-तुमण्णं देवाप्पिए अट्ठ पुत्ते पयाइस्ससि सरिसए जाव नलकूबर- समाणे नो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति तं णं मिच्छा इमं णं पच्चक्खमेव दिस्सइ-भरहे वासे अण्णाओ अम्मयाओ खलु एरिसए पुत्तो पयायाओ, तं गच्छामि णं अरहं अरिट्ठनेमिं वंदामि वंदित्ता इमं चणं एयारूवं वागरणं पुच्छिस्सामीत्ति कट्टु एवं संपेहेइ संपेहेत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासीधम्मियं जाणप्पवरं जाव उवट्ठवेंति, जहा- देवाणंदा जाव पज्जुवासइ, तए णं अरहा अरिट्ठनेमी देव देवि एवं वयासी-से नूणं तव देवई इमे छ अमगारे पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पण्णे एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमारसमणेणं बालत्तणे वागरिआ तं चेव जाव निग्गच्छित्ता मम अंतियं हव्वमागया से नूणं देवई अट्ठे समट्ठे ?, हंता अत्थि । एवं खलुं देवाणुप्पियए! तेणं कालेणं तेणं समएणं भद्दिलपुरे नयरे नागे नामं गाहावई परिवसइ-अड्ढे॰ तस्स णं नागस्स गाहावइस्स सुलसा नामं भारिया होत्था, तए णं सा सुलसा गाहावी बालत्तणे चेव नेमित्तिएणं वागरिया एस णं दारिया निंदू भविस्सइ, तए णं सा सुलसा बालप्पभिइ चेव हरिणेगमेसीभत्तया यावि होत्था हरि-नेगमेसिस्स पडिमं करेइ करेत्ता कल्लाकल्लिं ण्हाया जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्चणं करेइ करेत्ता जण्णुपायपडिया पणामं करेइ करेत्ता तओ पच्छा आहारेइ वा नीहारेइ वरति वा, तए णं तीसे सुलसाए गाहावइणीए भत्तिबहुमाणसुस्सूसाए हरिनेगमेसी देवे आराहिए यावि होत्था । तणं से हरिनेगमेसी देवे सुलसाए गाहावइणीए अनुकंपणट्टयाए सुलसं गाहावइणिं तुमं च दो वि समउउयाओ करेइ, तए णं तुब्भे दो वि सममेव गब्भे गिण्हइ सममेव गब्भे परिवहह सममेव दा पयायह, तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयायइ, तए णं से हरिनेगमेसी देवे सुलसाए गाहावइणीए अनुकंपणट्टयाए विणिहायमावण्णे दारए करयल - संपुडेणं गेण्हइ गेण्हित्ता तव अंतियं साहरइ साहरित्ता तं समयं च णं तुमं पि नवहं मासाणं० सुकुमालदारए पसवसि जे वि य णं देवाणुप्पिए तव पुत्ता ते वि य तव अंतिआओ करयल संपुडेणं गेण्हइ गेण्हित्ता सुलसाए गाहावइणीए अंतिए साहरइ, तं तव चेव णं देवई एए पुत्ता नो सुलसाए गाहावइणीए । [दीपरत्नसागर संशोधितः] [6] [८-अंतगडदसाओ)

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31