Book Title: Agam 08 Antgaddasao Attham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 22
________________ [३७] एवं-सुपइट्ठे वि गाहावई, सावत्थीए नयरीए, सत्तावीसं वासा परियाओ, विपुले सिद्धे । • छट्टे वग्गे तेरसमं अज्झयणं समत्तं • [] चोद्दसमं अज्झयणं [३८] एवं-मेहे वि गाहावई, रायगिहे नयरे, बहूइं वासाइ परियाओ, विपुले सिद्धे । [] पन्नरसमं अज्झयणं- अइमुत्ते [] [३९] तेणं कालेणं तेणं समएणं पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नयरे विजये नामं राया होत्था, तस्स णं विजयस्स रण्णो सिरि नामं देवी होत्था-वण्णओ, तस्स णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तए अतिमुत्ते नामं कुमारे होत्था- सूमालपाणिपाए । ते काणं तेणं समएणं समणे भगवं महावीरे जाव सिरिवणे जाव विहरड़, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती अणगारे जहा- पन्नत्तीए जाव पोलावग्गो-६, अज्झयणं- १५ सपुरे नयरे उच्च जाव अडइ, इमं च णं अइमुत्ते कुमारे पहाए जाव सव्वालंकारविभूसिए बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे साओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए तेहिं बहूहिं दारएहि य संपरिवुडे अभिरममानेअभिरममाणे विहरइ । तए णं भगवं गोयमे पोलासपुरे नयरे उच्चनीय- जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीइवयइ तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासइ पासित्ता जेणेव भगवं गोयमे तेणेव उवागए भगवं गोयमं एवं वयासी के णं भंते! तुब्भे किं वा अडह? तणं भगवं गोयमे अइमुत्ते कुमारं एवं वयासी अम्हे णं देवाणुप्पिया समणा निग्गंथा इरियासमिया जाव गुत्तबंभयारी उच्चनीय- जाव अडामो, तए णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासीएह णं भंते! तुब्भे जा णं अहं तुब्भं भिक्खं दवावेमी त्ति कट्टु भगवं गोयमं अंगुलीए गेण्हइ गेत्ता जेणेव सए गिहे तेणेव उवागए, तए णं से सिरिदेवी भगवं गोयमं एज्जमाणं पासइ पासित्ता हट्ठट्ठा आसणाओ अब्भुट्ठेइ अब्भुट्टेत्ता जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो आयाहिणपयाहिणं॰ वंदइ वंदित्ता विउलेणं असण-पाण- खाइम साइमेणं पडिलाभेत्ता पडिविसज्जेइ | तणं से अइत्ते कुमारे भगवं गोयमं एवं वयासी कहिं णं भंते तुब्भे परिवसह ? तए णं से भगवं गोयमे अइमुत्तं कुमारं एवं वयासी एवं खलु देवाणुप्पिया मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे आइगरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं जाव भावेमाणे विहरड़, तत्थ णं अम्हे परिवसामो । तए णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी- गच्छामि णं भंते! अहं भेहिं सद्धिं समणं महावीरं पायवंदए ? अहासुहं० तए णं से अइमुत्ते कुमारे भगवं गोयमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ जाव पज्जुवासइ, तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए जाव पडिदंसेइ पडिदंसेत्ता संजमेणं तवसा० अप्पाणं भावेमाणे विहरइ । [दीपरत्नसागर संशोधितः] [21] [८-अंतगडदसाओ]

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31